नृसिंह भुजंग स्तोत्र PDF

Download PDF of Narasimha Bhujangam Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| नृसिंह भुजंग स्तोत्र || ऋतं कर्तुमेवाशु नम्रस्य वाक्यं सभास्तम्भमध्याद्य आविर्बभूव। तमानम्रलोकेष्टदानप्रचण्डं नमस्कुर्महे शैलवासं नृसिंहम्। इनान्तर्दृगन्तश्च गाङ्गेयदेहं सदोपासते यं नराः शुद्धचित्ताः। तमस्ताघमेनोनिवृत्त्यै नितान्तं नमस्कुर्महे शैलवासं नृसिंहम्। शिवं शैववर्या हरिं वैष्णवाग्र्याः पराशक्तिमाहुस्तथा शक्तिभक्ताः। यमेवाभिधाभिः परं तं विभिन्नं नमस्कुर्महे शैलवासं नृसिंहम्। कृपासागरं क्लिष्टरक्षाधुरीणं कृपाणं महापापवृक्षौघभेदे। नतालीष्टवाराशिराकाशशाङ्कं नमस्कुर्महे शैलवासं नृसिंहम्। जगन्नेति नेतीति वाक्यैर्निषिद्‍ध्यावशिष्टं परब्रह्मरूपं महान्तः। स्वरूपेण विज्ञाय मुक्ता...

READ WITHOUT DOWNLOAD
नृसिंह भुजंग स्तोत्र
Share This
Download this PDF