नरसिंह पंचरत्न स्तोत्र PDF

Download PDF of Narasimha Pancharatna Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| नरसिंह पंचरत्न स्तोत्र || भवनाशनैकसमुद्यमं करुणाकरं सुगुणालयं निजभक्ततारणरक्षणाय हिरण्यकश्यपुघातिनम्। भवमोहदारणकामनाशनदुःखवारणहेतुकं भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्। गुरुसार्वभौममर्घातकं मुनिसंस्तुतं सुरसेवितम् अतिशान्तिवारिधिमप्रमेयमनामयं श्रितरक्षणम्। भवमोक्षदं बहुशोभनं मुखपङ्कजं निजशान्तिदं भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्। निजरूपकं विततं शिवं सुविदर्शनायहितत्क्षणम् अतिभक्तवत्सलरूपिणं किल दारुतः सुसमागतम्। अविनाशिनं निजतेजसं शुभकारकं बलरूपिणं भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्। अविकारिणं मधुभाषिणं भवतापहारणकोविदं सुजनैः सुकामितदायिनं निजभक्तहृत्सुविराजितम्। अतिवीरधीरपराक्रमोत्कटरूपिणं परमेश्वरं भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्। जगतोऽस्य कारणमेव सच्चिदनन्तसौख्यमखण्डितं...

READ WITHOUT DOWNLOAD
नरसिंह पंचरत्न स्तोत्र
Share This
Download this PDF