पंचश्लोकी गणेश पुराण PDF

पंचश्लोकी गणेश पुराण PDF

Download PDF of Pancha Sloki Ganesha Puranam Hindi

MiscShloka (श्लोक संग्रह)हिन्दी

|| पंचश्लोकी गणेश पुराण || श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा। संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुद्ध्याप्तये। सङ्कष्ट्याश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम्। तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः। क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः...

READ WITHOUT DOWNLOAD
पंचश्लोकी गणेश पुराण
Share This
पंचश्लोकी गणेश पुराण PDF
Download this PDF