Download HinduNidhi App
Hanuman Ji

श्री पंचमुख हनुमत्कवचम्

Panchmukhi Hanumat Kavacham Sanskrit

Hanuman JiKavach (कवच संग्रह)संस्कृत
Share This

॥ श्री पंचमुख हनुमत्कवचम् ॥

॥ ॐ गण गणपतये नमः ॥

॥ श्रीउमामहेश्वराभ्यां नमः ॥
श्रीसीतारामचन्द्राभ्यां नमः ॥
श्रीपञ्चवदनायाञ्जनेयाय नमः ॥

॥ श्री पार्वत्युवाच ॥

सदाशिव वरस्वामिञ्ज्ञानद प्रियकारकः ।
कवचादि मया सर्वं देवानां संश्रुतं प्रिय ॥ १॥
इदानीं श्रोतुमिच्छामि कवचं करुणानिधे ।
वायुसूनोर्वरं येन नान्यदन्वेषितं भवेत् ।
साधकानां च सर्वस्वं हनुमत्प्रीति वर्द्धनम् ॥ २॥

॥ श्री शिव उवाच ॥

देवेशि दीर्घनयने दीक्षादीप्तकलेवरे ।
मां पृच्छसि वरारोहे न कस्यापि मयोदितम् ॥ ३॥
कथं वाच्यं हनुमतः कवचं कल्पपादपम् ।
स्रीरूपा त्वमिदं नानाकुटमण्डितविग्रहम् ॥ ४॥

गह्वरं गुरुगम्यं च यत्र कुत्र वदिष्यसि ।
तेन प्रत्युत पापानि जायन्ते गजगामिनि ॥ ५॥
अतएव महेशानि नो वाच्यं कवचं प्रिये ॥ ६॥

॥ श्री पार्वत्युवाच ॥

वदान्यस्य वचोनेदं नादेयं जगतीतले ।
स्वं वदान्यावधिः प्राणनाथो मे प्रियकृत्सदा ॥ ७॥
मह्यं च किं न दत्तं ते तदिदानीं वदाम्यहम ।
गणपं शाक्त सौरे च शैवं वैष्णवमुत्तमम् ॥ ८॥

मन्त्रयन्त्रादिजालं हि मह्यं सामान्यतस्त्वया ।
दत्तं विशेषतो यद्यत्तत्सर्वं कथयामि ते ॥ ९॥
श्रीराम तारको मन्त्रः कोदण्डस्यापि मे प्रियः ।
नृहरेः सामराजो हि कालिकाद्याः प्रियंवद ॥ १०॥

दशाविद्याविशेषेण षोडशीमन्त्रनायिकाः ।
दक्षिणामूर्तिसंज्ञोऽन्यो मन्त्रराजो धरापते ॥ ११॥
सहस्रार्जुनकस्यापि मन्त्रा येऽन्ये हनूमतः ।
ये ते ह्यदेया देवेश तेऽपि मह्यं समर्पिताः ॥ १२॥

किं बहूक्तेन गिरिश प्रेमयान्त्रितचेतसा ।
अर्धाङ्गमपि मह्यं ते दत्तं किं ते वदाम्यहम् ।
स्त्रीरूपं मम जीवेश पूर्वं तु न विचारितम् ॥ १३॥

॥ श्री शिव उवाच ॥

सत्यं सत्यं वरारोहे सर्वं दत्तं मया तव ।
परं तु गिरिजे तुभ्यं कथ्यते श्रुणु साम्प्रतम् ॥ १४॥
कलौ पाखण्डबहुला नानावेषधरा नराः ।
ज्ञानहीना लुब्धकाश्च वर्णाश्रमबहिष्कृताः ॥ १५॥

वैष्णवत्वेन विख्याताः शैवत्वेन वरानन ।
शाक्तत्वेन च देवेशि सौरत्वेनेतरे जनाः ॥ १६॥
गाणपत्वेन गिरिजे शास्त्रज्ञानबहिष्कृताः ।
गुरुत्वेन समाख्याता विचरिष्यन्ति भूतले ॥ १७॥

ते शिष्यसङ्ग्रहं कर्तुमुद्युक्ता यत्र कुत्राचित् ।
मन्त्राद्युच्चारणे तेषां नास्ति सामर्थ्यमम्बिके ॥ १८॥
तच्छिष्याणां च गिरिजे तथापि जगतीतले ।
पठन्ति पाठयिष्यति विप्रद्वेषपराः सदा ॥ १९॥

द्विजद्वेषपराणां हि नरके पतनं धुवम् ।
प्रकृतं वच्मि गिरिजे यन्मया पूर्वमीरितम् ॥ २०॥
नानारूपमिदं नानाकूटमण्डितविग्रहम् ।
तत्रोत्तरं महेशाने शृणु यत्नेन साम्प्रतम् ॥ २१॥

तुभ्यं मया यदा देवि वक्तव्यं कवचं शुभम् ।
नानाकूटमयं पश्चात्त्वयाऽपि प्रेमतः प्रियम् ॥ २२॥
वक्तव्यं कत्रचित्तत्तु भुवने विचरिष्यति ।
विश्वान्तःपातिनां भद्रे यदि पुण्यवतां सताम् ॥ २३॥

सत्सम्प्रदायशुद्धानां दीक्षामन्त्रवतां प्रिये ।
ब्राह्मणाः क्षत्रिया वैश्या विशेषेण वरानने ॥ २४॥
उचारणे समर्थानां शास्त्रनिष्ठावतां सदा ।
हस्तागतं भवेद्भद्रे तदा ते पुण्यमुत्तमम् ॥ २५॥

अन्यथा शूद्रजातीनां पूर्वोक्तानां महेश्वरि ।
मुखशुद्धिविहीनानां दाम्भिकानां सुरेश्वरि ॥ २६॥
यदा हस्तगतं तत्स्यात्तदा पापं महत्तव ।
तस्माद्विचार्यदेवेशि ह्यधिकारिणमम्बिके ॥ २७॥

वक्तव्यं नात्र सन्देहो ह्यन्यथा निरयं व्रजेत् ।
किं कर्तव्यं मया तुभ्यमुच्यते प्रेमतः प्रिये ।
त्वयापीदं विशेषेण गेपनीयं स्वयोनिवत् ॥ २८॥

ॐ श्री पञ्चवदनायाञ्जनेयाय नमः ।
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः ।
गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता ।
ह्रीं बीजम् । श्रीं शक्तिः । क्रौं कीलकम् । क्रूं कवचम् ।
क्रैं अस्त्राय फट् । इति दिग्बन्धः । श्री गरुड उवाच ।
अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वाङ्गसुन्दरि ।
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥

पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥

जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् ।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥

सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ।
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम ।
पीताम्बरादिमुकुटैरूपशोभिताङ्गं
पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥

ॐ हरिमर्कट मर्कट मन्त्रमिदं
परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं
यदि मुञ्चति मुञ्चति वामलता ॥ १४॥

ॐ हरिमर्कटाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय
पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय
दक्षिणमुखाय करालवदनाय
नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय
पश्चिममुखाय गरुडाननाय
सकलविषहराय स्वाहा ।

ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय
सकलसम्पत्कराय स्वाहा ।

ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय
सकलजनवशङ्कराय स्वाहा ।

ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र
ऋषिः । अनुष्टुप्छन्दः । पञ्चमुखवीरहनुमान् देवता ।
हनुमानिति बीजम् । वायुपुत्र इति शक्तिः ।
अञ्जनीसुत इति कीलकम् ।
श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादिकं विन्यसेत् ॥

ॐ अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।

॥ इति करन्यासः ॥
ॐ अञ्जनीसुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखहनुमते अस्त्राय फट् ।
पञ्चमुखहनुमते स्वाहा ।

॥ इति दिग्बन्धः ॥
॥ अथ ध्यानम् ॥

वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं
हलं खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।

॥ अथ मन्त्रः ॥

ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुः खनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय सञ्जीविनी सञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय
दशकण्ठविध्वंसनाय रामेष्टायमहाफाल्गुनसखाय सीतासहित-रामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।

ॐ हरिमर्कटमर्कटाय बम्बम्बम्बम्बं वौषट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय फम्फम्फम्फम्फं फट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा ।
ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा ।
ॐ टंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते
परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।
ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं
पम्फम्बम्भम्मं यंरंलंवं शंषंसंहंळङ्क्षं स्वाहा ।

॥ इति दिग्बन्धः ॥

ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा ।
ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मम्मम्मम्मम्मं सकलविषहराय स्वाहा ।
ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा ।
ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।

ॐ अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोक- निवारणाय श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा ।
भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह- परयन्त्रपरतन्त्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा ।

इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥

षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥

दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥

॥ श्री पञ्चमुख हनुमत्कवचं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री पंचमुख हनुमत्कवचम् PDF

श्री पंचमुख हनुमत्कवचम् PDF

Leave a Comment