राहु कवचम् PDF

Download PDF of Rahu Kavacham Hindi

MiscKavach (कवच संग्रह)हिन्दी

|| राहु कवचम् || ध्यानम् राहुं चतुर्भुजं चर्मशूलखड्गवराङ्गिनम् कृष्णाम्बरधरं नीलं कृष्णगन्धानुलेपनम् । गोमेधिकविभूषं च विचित्रमकुटं फणिम् कृष्णसिंहरथारूढं मेरुं चैवाप्रदक्षिणम् ॥ प्रणमामि सदा राहुं सर्पाकारं किरीटिनम् । सैंहिकेयं करालास्यं भक्तानामभयप्रदम् ॥ १ ॥ कवचम् नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः । चक्षुषी पातु मे राहुः श्रोत्रे मेऽर्धशरीरवान् ॥ २ ॥ नासिकां मे करालास्यः शूलपाणिर्मुखं मम । जिह्वां...

READ WITHOUT DOWNLOAD
राहु कवचम्
Share This
Download this PDF