Download HinduNidhi App
Shiva

सर्वार्ति नाशन शिव स्तोत्र

Sarvarti Nashana Shiva Stotram Hindi

ShivaStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| सर्वार्ति नाशन शिव स्तोत्र ||

मृत्युञ्जयाय गिरिशाय सुशङ्कराय
सर्वेश्वराय शशिशेखरमण्डिताय।

माहेश्वराय महिताय महानटाय
सर्वातिनाशनपराय नमः शिवाय।

ज्ञानेश्वराय फणिराजविभूषणाय
शर्वाय गर्वदहनाय गिरां वराय।

वृक्षाधिपाय समपापविनाशनाय
सर्वातिनाशनपराय नमः शिवाय।

श्रीविश्वरूपमहनीय- जटाधराय
विश्वाय विश्वदहनाय विदेहिकाय।

नेत्रे विरूपनयनाय भवामृताय
सर्वातिनाशनपराय नमः शिवाय।

नन्दीश्वराय गुरवे प्रमथाधिपाय
विज्ञानदाय विभवे प्रमथाधिपाय।

श्रेयस्कराय महते त्रिपुरान्तकाय
सर्वातिनाशनपराय नमः शिवाय।

भीमाय लोकनियताय सदाऽनघाय
मुख्याय सर्वसुखदाय सुखेचराय।

अन्तर्हितात्म- निजरूपभवाय तस्मै
सर्वातिनाशनपराय नमः शिवाय।

साध्याय सर्वफलदाय सुरार्चिताय
धन्याय दीनजनवृन्द- दयाकराय।

घोराय घोरतपसे च दिगम्बराय
सर्वातिनाशनपराय नमः शिवाय।

व्योमस्थिताय जगताममितप्रभाय
तिग्मांशुचन्द्रशुचि- रूपकलोचनाय।

कालाग्निरुद्र- बहुरूपधराय तस्मै
सर्वातिनाशनपराय नमः शिवाय।

उग्राय शङ्करवराय गताऽगताय
नित्याय देवपरमाय वसुप्रदाय।

संसारमुख्यभव- बन्धनमोचनाय
सर्वातिनाशनपराय नमः शिवाय।

सर्वार्तिनाशनपरं सततं जपेयुः
स्तोत्रं शिवस्य परमं फलदं प्रशस्तम्।

ते नाऽप्नुवन्ति च कदाऽपि रुजं च घोरं
नीरोगतामपि लभेयुररं मनुष्याः।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
सर्वार्ति नाशन शिव स्तोत्र PDF

Download सर्वार्ति नाशन शिव स्तोत्र PDF

सर्वार्ति नाशन शिव स्तोत्र PDF

Leave a Comment