Download HinduNidhi App
Share This

|| Stotram ||

|| Devarshi Uvaca ||

Videha-rcpam bhava-
Bandha-haram sada
Sva-nistham sva-
Sukha-prada tam।
Ameya-saṅkhyena
Ca laksyam-isam
Gajananam bhakti-
Yutam bhajamah॥

Munindravanyam vidhi-
Bodha-hinam
Subuddhi-dam buddhi-
Dharam prasantam।
Vikara-hinam
Sakalaṅga-kam vai
Gajananam bhakti-
Yutam bhajamah॥

Ameya-rcpam hrdi
samsthitam tam
Brahmaham ekam
bhramanasa-karam।
Anadi-madhyantam-
apara-rcpam
Gajananam bhakti-
yutam bhajamah॥

Jagat-pramanam jagad-isam
Evam-agamyam-adyam
Jagad-adi-hinam।
Anatmanam moha-
Pradam puranam
Gajananam bhakti-
Yutam bhajamah॥

Na prthvi-rcpam na
Jala-prakasam na
Tejasam-stham na
Samira-samstham।
Na khe gatam
Pancavi-bhcti-hinam
Gajananam bhakti-
Yutam bhajamah॥

Na visvagam taijasa-
Gam na prajñam
Samasti-vyasti-stham-
Anantam tam।
Gunair-vihinam
Paramartha-bhctam
Gajananam bhakti-
Yutam bhajamah॥

Gunesagam naiva ca
Bindu-samstham na
Dehinam-bodha-
Mayam na dustim।
Suyoga-hinam
Pravadanti tat-stham
Gajananam bhakti-
Yutam bhajamah॥

Anagatam graiva-
Gatam ganesam katham
Tadakaramayam vadamah।
Tathapi sarvam
Pratideha-samstham
Gajananam bhakti-
Yutam bhajamah॥

Yadi tvaya natha
Ghrtam na kimcit-tada
Katham sarvam-idam bhajami।
Ato mahatmanam-
Acinthyam-evam
Gajananam bhakti-
Yutam bhajamah॥

Susiddhi-dam
Bhaktajanasya devam
Sakamikanam-iha
Saukhyadam tam।
Akamikanam bhava-
Bandha-haram
Gajananam bhakti-
Yutam bhajamah॥

Sureṉdra-sevyam hy-
Asurais su-sevyam
Samanabhavena virajyantam।
Anantabahum musaka-
Dhvaja tam
Gajananam bhakti-
Yutam bhajamah॥

Sada sukha-ananda-
Mayam jale ca
Samudraje iksurase
Nivasam।
Dvandvasya yanena
Ca nasa-rcpam
Gajananam bhakti-
Yutam bhajamah॥

Catur-padartha
Vividyapradasas-t
Evam hastah
Sachaturbhujam tam।
Anathanatham ca
Mahodaram ve
Gajananam bhakti-
Yutam bhajamah॥

Mahakumarcḍham-
Akala-kalam
Videha-yogena
Ca labhyamanam।
Amayinam mayikamo-
Hadam tam
Gajananam bhakti-
Yutam bhajamah॥

Ravi-svarcpam
Ravi-bhasa-hinam
Hari-svarcpam
Hari-bodha-hinam।
Siva-svarcpam
siva-bhasana-sam
Gajananam bhakti-
Yutam bhajamah॥

Mahesvari-stham
Ca su-sakti-hinam
Prabhum paresam
Paravandyam-evam।
Acalakam calaka-
Bija-rcpam
Gajananam bhakti-
Yutam bhajamah॥

Sivadi-devaisca
Khagaisca vanyam
Nair-latavrksa-
Pasu-pramukhyaih।
Caracarair-loka-
Vihina-mekam
Gajananam bhakti-
Yutam bhajamah॥

Mano-vacohinataya
Susamstham
Nivrtti-matram
Hmajam-avyayam tam।
Tathapi devam
Purasamsthitam tam
Gajananam bhakti-
Yutam bhajamah॥

Vayam sudhanya
Ganapastavena
Tathaiva
Martyarcanat-tathaiva।
Ganesarcpaya
Krtas tvaya tam
Gajananam bhakti-
Yutam bhajamah॥

Gajasyabijam pravadanti
Vedas-tad-eva
Cihneṉa ca yoginas-tvam।
Gacchanti tenaiva
Gajanana tvam
Gajananam bhakti-
Yutam bhajamah॥

Purana-vedah siva-
Visnu-kadyah
Sukradyo ye
Ganapaste vai।
Vikunthitah kim
Ca vayam stuvimo
Gajananam bhakti-
Yutam bhajamah॥

|| Iti Shri Gajanana Stotram ||

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Shri Gajanana Stotram PDF

Shri Gajanana Stotram PDF

Leave a Comment