Download HinduNidhi App
Shri Krishna

श्री कुंजबिहारी अष्टक

Shri Kunjbihari Ashtak Hindi

Shri KrishnaAshtakam (अष्टकम निधि)हिन्दी
Share This

|| अष्टक ||

यः स्तूयते श्रुतिगणैर्निपुणैरजस्रं,
सम्पूज्यते क्रतुगतैः प्रणतैः क्रियाभिः।
तं सर्वकर्मफलदं निजसेवकानां,
श्रीमद् विहारिचरणं शरणं प्रपद्ये॥

यं मानसे सुमतयो यतयो निधाय,
सद्यो जहुः सहृदयान्धकारम्।
तं चन्द्रमण्डल-नखावलि-दीप्यमानं,
श्री मद् विहारिचरणं शरणं प्रपद्ये॥

येन क्षणेन समकारि विपद्वियोगो,
ध्यानास्पदं सुगमितेन नुतेन विज्ञैः।
तं तापवारण-तनवारण-सांकुषांकं,
श्री मद् विहारिचरणं शरणं प्रपद्ये॥

यस्मै विधाय विधिना विधिनारदाद्याः
पूजां विवेकवरदां वरदास्यभावाः।
तं दाक्षलक्षण-विलक्षण-लक्षणाढ्यं
श्री मद् विहारिचरणं शरणं प्रपद्ये॥

यस्मात सुखैकसदनान्मदनारिमुख्याः
सिद्धि समीयुरतुलां सकलांगषोभाम्।
तं शुद्धबुद्धि-षुभवृद्धि-समृद्धि-हेतुं,
श्री मद् विहारिचरणं शरणं प्रपद्ये॥

यस्य प्रपन्नवरदस्य प्रसादतः स्यात्
तापत्रयापहरणं शरणं गतानाम्।
तं नीलनीरजनिभं जनिभंजनाय,
श्री मद् विहारिचरणं शरणं प्रपद्ये॥

यस्मिन् मनो विनिहितं भवति प्रसन्नं,
खिन्नं कदिन्द्रियगणैरपि यद्विषण्यम्।
तं वास्तव-स्तव-निरस्त-समस्त दुखं,
श्री मद् विहारिचरणं शरणं प्रपद्ये॥

हे कृष्णपाद! शमिताति-विषादभक्त
वांछा-प्रदामर-महीरूह-पंचशाख।
संसार-सागर-समुत्तरणे, वहित्र,
हे चिह्न-चित्रितचरित्र नमो नमस्ते॥

इदं विष्णोः पादाष्टकमतिविशादाभिशमनम्,
प्रणीतं यत्प्रेरणा सुकवि-जगदीषेन विदुषा।
पठेदयो वा भक्तयाऽच्युति-चरत चेताः स मनुजो,
भवे भुकत्वा भोगानभिसरति चान्ते हरिपदम्॥

|| इति श्री कुंजबिहारी अष्टक ||

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री कुंजबिहारी अष्टक PDF

श्री कुंजबिहारी अष्टक PDF

Leave a Comment