Download HinduNidhi App
Misc

श्री लिंगाष्टकम स्तोत्र

Shri Lingashtakam Stotra Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

॥ स्तोत्र ॥

ब्रह्ममुरारिसुरार्चितलिङ्गं
निर्मलभासितशोभितलिङ्गम्।
जन्मजदुःखविनाशकलिङ्ग
तत्प्रणमामि सदाशिवलिङ्गम् ॥

देवमुनिप्रवरार्चितलिङ्गं कामदहं
करुणाकरलिङ्गम्।
रावणदर्पविनाशन लिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥

सर्वसुगन्धिसुलेपितलिङ्गं
बुद्धिविवर्धन कारणलिङ्गम्।
सिद्धसुराऽसुरवन्दितलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥

कनकमहामणिभूषितलिङ्गं
फणिपतिवेष्टितशोभितलिङ्गम्।
दक्षसुयज्ञविनाशनलिङ्ग
तत्प्रणमामि सदाशिवलिङ्गम् ॥

कुंकुमचन्दनलेपितलिङ्गं
पंकजहारसुशोभितलिङ्गम्।
सञ्चितपापविनाशनलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥

देवगणार्चितसेवितलिङ्गं
भावैर्भक्तिभिरेव च लिङ्गम्।
दिनकरकोटि प्रभाकरलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥

अष्टदलोपरि वेष्टितलिङ्गं
सर्वसमुद्भव कारणलिङ्गम्।
अष्टदरिद्र विनाशितलिङ्गं
तत्प्रणमामि सदाशिवलिङ्गम् ॥

सुरगुरुसुरवर-पूजितलिङ्गं
सुरवनपुष्पसदार्चितलिङ्गम्।
परात्परं परमात्मकलिङ्गं
तत्प्रणमामि सदाशिव लिङ्गम् ॥

लिङ्गाष्टकमिदं पुण्यं
यः पठेच्छिवसन्निधौ।
शिवलोकमवाप्नोति
शिवेन सह मोदते ॥

।। इति लिंगाष्टकम स्तोत्र सम्पूर्णम्।।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री लिंगाष्टकम स्तोत्र PDF

Download श्री लिंगाष्टकम स्तोत्र PDF

श्री लिंगाष्टकम स्तोत्र PDF

Leave a Comment