Download HinduNidhi App
Misc

श्री पांडुरंगा अष्टकम

Shri Panduranga Ashtakam Hindi

MiscAshtakam (अष्टकम निधि)हिन्दी
Share This

|| पांडुरंगा अष्टकम ||

महायोगपीठे तटे भीमरथ्या वरं
पुंडरीकाय दातुं मुनीद्रैः ।
समागत्य तिष्टंतमानंदकदं
परब्रह्मलिंगं भजे पांडुरंगं ॥

तडिद्वाससं नीलमेघावभासं
रमामंदिरं सुंदरं चित्प्रकाशम् ।
वरं त्विष्टिकायां समन्यस्तपादं
परब्रह्मलिंगं भजे पांडुरंगं ॥

प्रमाणं भवाब्धेरिदं मामकानां
नितंबः कराभ्यां धृतो येन तस्मात् ।
विधातुर्वसत्यै धृतो नाभिकोशः
परब्रह्मलिंगं भजे पांडुरंगं ॥

स्फुरत्कौस्तुभालंकृतं कंठदेशे
श्रिया जुष्टकेयूरकं श्रीनिवासम् ।
शिवं शान्तमीड्यं वरं लोकपालं
परब्रह्मलिंगं भजे पांडुरंगं ॥

शरचंद्रबिबाननं चारुहासं
लसत्कुंडलक्रान्तगंडस्थलांगम् ।
जपारागबिंबाधरं कंजनेत्रम्
परब्रह्मलिंगं भजे पांडुरंगं ॥

किरीटोज्ज्वलत्सर्वदिक् प्रान्तभागं
सुरैरर्चितं दिव्यरत्नैरमर्घ्यैः ।
त्रिभंगाकृतिं बर्हमाल्यावतंसं
परब्रह्मलिंगं भजे पांडुरंगं ॥

विभुं वेणुनादं चरन्तं दुरन्तं स्वयं
लीलया गोपवेषं दधानम् ।
गवां वृंदकानन्दनं चारुहासं
परब्रह्मलिंगं भजे पांडुरंगं ॥

अजं रुक्मिणीप्राणसंजीवनं तं परं
धाम कैवल्यमेकं तुरीयम् ।
प्रसन्नं प्रपन्नार्तिहं देवदेवं
परब्रह्मलिंगं भजे पांडुरंगं ॥

स्तवं पांडुरंगस्य वै पुण्यदं ये
पठन्त्येकचित्तेन भक्त्या च नित्यम् ।
भवांबोनिधिं तेऽपि तीर्त्वाऽन्तकाले
हरेरालयं शाश्र्वतं प्राप्नुवन्ति ॥

इति श्री परम पूज्य शंकराचार्यविरचितं श्रीपांडुरंगाष्टकं संपूर्णं

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री पांडुरंगा अष्टकम PDF

श्री पांडुरंगा अष्टकम PDF

Leave a Comment