Misc

श्री चिदम्बर पञ्चचामर स्तोत्रम्

Sri Chidambara Panchachamara Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री चिदम्बर पञ्चचामर स्तोत्रम् ||

कदम्बकाननप्रियं चिदम्बया विहारिणं
मदेभकुम्भगुम्फितस्वडिम्भलालनोत्सुकम् ।
सदम्भकामखण्डनं सदम्बुवाहिनीधरं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ १ ॥

समस्तभक्तपोषणस्वहस्तबद्धकङ्कणं
प्रशस्तकीर्तिवैभवं निरस्तसज्जनापदम् ।
करस्थमुक्तिसाधनं शिरःस्थचन्द्रमण्डनं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ २ ॥

जटाकिरीटमण्डितं निटाललोचनान्वितं
पटीकृताष्टदिक्तटं पटीरपङ्कलेपनम् ।
नटौघपूर्वभाविनं कुठारपाशधारिणं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ३ ॥

कुरङ्गशाबशोभितं चिरं गजाननार्चितं
पुराङ्गनाविचारदं वराङ्गरागरञ्जितम् ।
खराङ्गजातनाशकं तुरङ्गमीकृतागमं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ४ ॥

अमन्दभाग्यभाजनं सुमन्दहाससन्मुखं
सुमन्दमन्दगामिनीगिरीन्द्रकन्यकाधवम् ।
शमं दमं दयालुताममन्दयन्तमात्मनो
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ५ ॥

करीन्द्रचर्मवाससं गिरीन्द्रचापधारिणं
सुरेन्द्रमुख्यपूजितं खगेन्द्रवाहनप्रियम् ।
अहीन्द्रभूषणोज्ज्वलं नगेन्द्रजाविलासिनं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ६ ॥

मलापहारिणीतटे सदा विलासकारिणं
बलारिशापभञ्जनं ललामरूपलोचनम् ।
लसत्फणीन्द्रहारिणं ज्वलत्त्रिशूलधारिणं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ७ ॥

शशाङ्कभानुवीतिहोत्रराजितत्रिलोचनं
विशालवक्षसं सुदीर्घबाहुदण्डमण्डितम् ।
दिगम्बरोल्लसद्वपुर्धरं धरारथान्वितं
हृदम्बुजे जगद्गुरुं चिदम्बरं विभावये ॥ ८ ॥

सदन्तरङ्गसज्जनौघपापसङ्घनाशने
मदान्धयुक्तदुर्जनालिशिक्षणे विचक्षणः ।
चिदम्बराख्यसद्गुरुस्वरूपमेत्य भूतले
सदाशिवो विराजते सदा मुदान्वितो हरः ॥ ९ ॥

चिदम्बराख्यसद्गुरोरिदं सदा विलासिनं
मुदा लिखन्ति ये सकृत् सदोपमानमष्टकम् ।
सदा वसेत्तदालये हरिप्रिया तदानने
विधिप्रिया च निश्चला जगद्गुरोरनुग्रहात् ॥ १० ॥

इति श्री चिदम्बर पञ्चचामर स्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री चिदम्बर पञ्चचामर स्तोत्रम् PDF

Download श्री चिदम्बर पञ्चचामर स्तोत्रम् PDF

श्री चिदम्बर पञ्चचामर स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App