Misc

श्री गायत्री तत्त्वमालामन्त्रम्

Sri Gayatri Tattva Mala Mantram Sanskrit Lyrics

MiscMantra (मंत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री गायत्री तत्त्वमालामन्त्रम् ||

अस्य श्रीगायत्रीतत्त्वमालामन्त्रस्य विश्वामित्र ऋषिः अनुष्टुप् छन्दः परमात्मा देवता हलो बीजानि स्वराः शक्तयः अव्यक्तं कीलकं मम समस्तपापक्षयार्थे श्रीगायत्री मालामन्त्र जपे विनियोगः ।

चतुर्विंशति तत्त्वानां यदेकं तत्त्वमुत्तमम् ।
अनुपाधि परं ब्रह्म तत्परं ज्योतिरोमिति ॥ १ ॥

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य तत्परं ज्योतिरोमिति ॥ २ ॥

तदित्यादिपदैर्वाच्यं परमं पदमव्ययम् ।
अभेदत्वं पदार्थस्य तत्परं ज्योतिरोमिति ॥ ३ ॥

यस्य मायांशभागेन जगदुत्पद्यतेऽखिलम् ।
तस्य सर्वोत्तमं रूपमरूपस्याभिधीमहि ॥ ४ ॥

यं न पश्यन्ति परमं पश्यन्तोऽपि दिवौकसः ।
तं भूताखिलदेवं तु सुपर्णमुपधावताम् ॥ ५ ॥

यदंशः प्रेरितो जन्तुः कर्मपाशनियन्त्रितः ।
आजन्मकृतपापानामपहन्ता द्विजन्मनाम् ॥ ६ ॥

इदं महामुनिप्रोक्तं गायत्रीतत्त्वमुत्तमम् ।
यः पठेत्परया भक्त्या स याति परमां गतिम् ॥ ७ ॥

सर्ववेदपुराणेषु साङ्गोपाङ्गेषु यत्फलम् ।
सकृदस्य जपादेव तत्फलं प्राप्नुयान्नरः ॥ ८ ॥

अभक्ष्यभक्षणात्पूतो भवति । अगम्यागमनात्पूतो भवति । सर्वपापेभ्यः पूतो भवति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । मध्यं दिनमुपयुञ्जानोऽसत् प्रतिग्रहादिभ्यो मुक्तो भवति । अनुपप्लवं पुरुषार्थमभिवदन्ति । यं यं काममभिध्यायति तत्तदेवाप्नोति पुत्रपौत्रान् कीर्तिसौभाग्यांश्चोपलभते । सर्वभूतात्ममित्रो देहान्ते तद्विशिष्टो गायत्र्या परमं पदमवाप्नोति ॥

इति श्रीवेदसारे श्री गायत्री तत्त्वमालामन्त्रम् ॥

Found a Mistake or Error? Report it Now

श्री गायत्री तत्त्वमालामन्त्रम् PDF

Download श्री गायत्री तत्त्वमालामन्त्रम् PDF

श्री गायत्री तत्त्वमालामन्त्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App