Misc

विष्णु षट्पदी स्तोत्र

Vishnu Shatpadi Stotra Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| विष्णु षट्पदी स्तोत्र ||

अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम्।

भूतदयां विस्तारय तारय समसारसागरतः।

दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे।

श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे।

सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम्।

सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः।

उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे।

दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः।

मत्स्यादिभिरवतारै- रवतारवतावता सदा वसुधाम्।

परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम्।

दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द।

भवजलधिमथनमन्दर परमं दरमपनय त्वं मे।

नारायण करुणामय शरणं करवाणि तावकौ चरणौ।

इति षट्पदी मदीये वदनसरोजे सदा वसतु।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
विष्णु षट्पदी स्तोत्र PDF

Download विष्णु षट्पदी स्तोत्र PDF

विष्णु षट्पदी स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App