Download HinduNidhi App
Misc

विष्णु षट्पदी स्तोत्र

Vishnu Shatpadi Stotra Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| विष्णु षट्पदी स्तोत्र ||

अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम्।

भूतदयां विस्तारय तारय समसारसागरतः।

दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे।

श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे।

सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम्।

सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः।

उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे।

दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः।

मत्स्यादिभिरवतारै- रवतारवतावता सदा वसुधाम्।

परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम्।

दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द।

भवजलधिमथनमन्दर परमं दरमपनय त्वं मे।

नारायण करुणामय शरणं करवाणि तावकौ चरणौ।

इति षट्पदी मदीये वदनसरोजे सदा वसतु।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
विष्णु षट्पदी स्तोत्र PDF

Download विष्णु षट्पदी स्तोत्र PDF

विष्णु षट्पदी स्तोत्र PDF

Leave a Comment