Download HinduNidhi App
Misc

कुबॆर अष्टॊत्तर शतनामावलि

108 Names of Kubera Hindi

MiscAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)हिन्दी
Share This

|| कुबॆर अष्टॊत्तर शतनामावलि ||

ૐ कुबॆराय नमः ।
ૐ धनदाय नमः ।
ૐ श्रीमदॆ नमः ।
ૐ यक्षॆशाय नमः ।
ૐ गुह्यकॆश्वराय नमः ।
ૐ निधीशाय नमः ।
ૐ शंकरसखाय नमः ।
ૐ महालक्ष्मीनिवासभुवयॆ नमः ।
ૐ महापद्मनिधीशाय नमः ।
ૐ पूर्णाय नमः ॥ १० ॥

ૐ पद्मनिधीश्वराय नमः ।
ૐ शंखाख्य निधिनाथाय नमः ।
ૐ मकराख्यनिधिप्रियाय नमः ।
ૐ सुखछाप निधिनायकाय नमः ।
ૐ मुकुंदनिधिनायकाय नमः ।
ૐ कुंदाक्यनिधिनाथाय नमः ।
ૐ नीलनित्याधिपाय नमः ।
ૐ महतॆ नमः ।
ૐ वरनित्याधिपाय नमः ।
ૐ पूज्याय नमः ॥ २० ॥

ૐ लक्ष्मीसाम्राज्यदायकाय नमः ।
ૐ इलपिलापतयॆ नमः ।
ૐ कॊशाधीशाय नमः ।
ૐ कुलॊधीशाय नमः ।
ૐ अश्वरूपाय नमः ।
ૐ विश्ववंद्याय नमः ।
ૐ विशॆषज्ञानाय नमः ।
ૐ विशारदाय नमः ।
ૐ नळकूभरनाथाय नमः ।
ૐ मणिग्रीवपित्रॆ नमः ॥ ३० ॥

ૐ गूढमंत्राय नमः ।
ૐ वैश्रवणाय नमः ।
ૐ चित्रलॆखामनप्रियाय नमः ।
ૐ ऎकपिंकाय नमः ।
ૐ अलकाधीशाय नमः ।
ૐ पौलस्त्याय नमः ।
ૐ नरवाहनाय नमः ।
ૐ कैलासशैलनिलयाय नमः ।
ૐ राज्यदाय नमः ।
ૐ रावणाग्रजाय नमः ॥ ४० ॥

ૐ चित्रचैत्ररथाय नमः ।
ૐ उद्यानविहाराय नमः ।
ૐ सुकुतूहलाय नमः ।
ૐ महॊत्सहाय नमः ।
ૐ महाप्राज्ञाय नमः
ૐ सदापुष्पकवाहनाय नमः ।
ૐ सार्वभौमाय नमः ।
ૐ अंगनाथाय नमः ।
ૐ सॊमाय नमः ।
ૐ सौम्यादिकॆश्वराय नमः ।
ૐ पुण्यात्मनॆ नमः ॥ ५० ॥

ૐ पुरूहतश्रीयै नमः ।
ૐ सर्वपुण्यजनॆश्वराय नमः ।
ૐ नित्यकीर्तयॆ नमः ।
ૐ लंकाप्राक्तन नायकाय नमः ।
ૐ यक्षाय नमः ।
ૐ परमशांतात्मनॆ नमः ।
ૐ यक्षराजॆ नमः ।
ૐ यक्षिणिविरुत्ताय नमः ।
ૐ किन्नरॆश्वराय नमः ।
ૐ किंपुरुषनाथाय नमः ॥ ६० ॥

ૐ खड्गायुधाय नमः ।
ૐ वशिनॆ नमः ।
ૐ ईशानदक्षपार्श्वस्थाय नमः ।
ૐ वायुनामसमाश्रयाय नमः ।
ૐ धर्ममार्गैकनिरताय नमः ।
ૐ धर्मसंमुखसंस्थिताय नमः ।
ૐ नित्यॆश्वराय नमः ।
ૐ धनाध्यक्षाय नमः ।
ૐ अष्टलक्ष्म्याश्रीतालयाय नमः ।
ૐ मनुष्यधर्मण्यॆ नमः ॥ ७० ॥

ૐ सकृताय नमः ।
ૐ कॊशलक्ष्मीसमाश्रिताय नमः ।
ૐ धनलक्ष्मीनित्यवासाय नमः ।
ૐ धान्यलक्ष्मीनिवासभुवयॆ नमः ।
ૐ अश्वलक्ष्मीसदावासाय नमः ।
ૐ गजलक्ष्मीस्थिरालयाय नमः ।
ૐ राज्यलक्ष्मीजन्मगॆहाय नमः ।
ૐ धैर्यलक्ष्मीकृपाश्रयाय नमः ।
ૐ अखंडैश्वर्यसंयुक्ताय नमः ।
ૐ नित्यानंदाय नमः ॥ ८० ॥

ૐ सुखाश्रयाय नमः ।
ૐ नित्यतृप्ताय नमः ।
ૐ निधिवॆत्रॆ नमः ।
ૐ निराशाय नमः ।
ૐ निरुपद्रवाय नमः ।
ૐ नित्यकामाय नमः ।
ૐ निराकांक्षाय नमः ।
ૐ निरुपाधिकवासभुवयॆ नमः ।
ૐ शांताय नमः ।
ૐ सर्वगुणॊपॆताय नमः ॥ ९० ॥

ૐ सर्वज्ञाय नमः ।
ૐ सर्वसम्मताय नमः ।
ૐ सर्वाणिकरुणापात्राय नमः ।
ૐ सदानंद कृपालयाय नमः ।
ૐ गंधर्वकुलसंसॆव्याय नमः ।
ૐ सौगंधिक कुसुमप्रियाय नमः ।
ૐ स्वर्णनगरीवासाय नमः ।
ૐ निधिपीठसमाश्रिताय नमः ।
ૐ महामॆरुद्रास्तायनॆ नमः ।
ૐ महर्षीगणसंस्तुताय नमः ॥ १०० ॥

ૐ तुष्टाय नमः ।
ૐ शूर्पणका ज्य़ॆष्ठाय नमः ।
ૐ शिवपूजारथाय नमः ।
ૐ अनघाय नमः ।
ૐ राजयॊगसमायुक्ताय नमः ।
ૐ राजशॆखरपूजयॆ नमः ।
ૐ राजराजाय नमः ।
ૐ कुबॆराय नमः ॥ १०८ ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download कुबॆर अष्टॊत्तर शतनामावलि PDF

कुबॆर अष्टॊत्तर शतनामावलि PDF

Leave a Comment