|| काली अष्टोत्तर शतनाम स्तोत्रम् ||
शतनाम प्रवक्ष्यामि कालिकाया वरानने |
यस्य प्रपठानाद्वाग्मी सर्वत्र विजयी भवेत् || १ ||
काली कपालिनी कान्ता कामदा कामसुन्दरी |
कालरात्रिः कालिका च कालभैरव पूजिता || २ ||
कुरुकुल्ला कामिनी च कमनीय स्वभाविनी |
कुलीना कुलकर्त्री च कुलवर्त्म प्रकाशिनी || ३ ||
कस्तूरिरसनीला च काम्या कामस्वरूपिणी |
ककारवर्ण निलया कामधेनुः करालिका || ४ ||
कुलकान्ता करालस्या कामार्त्ता च कलावती |
कृशोदरी च कामाख्या कौमारी कुलपालिनी || ५ ||
कुलजा कुलमन्या च कलहा कुलपूजिता |
कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी || ६ ||
कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी |
कुमुदा कॄष्णदेहा च कालिन्दी कुलपूजिता || ७ ||
काश्यपी कृष्णमाता च कुलिशांगी कला तथा |
क्रीं रूपा कुलगम्या च कमला कृष्णपूजिता || ८ ||
कृशाँगि किन्नरी कर्त्री कलकण्ठी च कार्तिकी |
कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी || ९ ||
कलस्त्री कीर्तिका कृत्या कीर्तिश्च कुलपालिका |
कामदेवकला कल्पलता कामाङ्गवर्द्धिनी || १० ||
कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका |
कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी || ११ ||
कुमारीपूजनरता कुमारीगणशोभिता |
कुमारीरञ्जनरता कुमारीव्रतधारिणी || १२ ||
कंकाळी कमनीया च कामशास्त्रविशारदा |
कपालखट्वाङ्गधारा कालभैरवरूपिणी || १३ ||
कोटरी कोटराक्षी च काशीकैलासवासिनी |
कात्यायनी कार्य्यकरी काव्यशास्त्रप्रमोदिनी || १४ ||
कामाकर्षणरूपा च कामपीठनिवासिनी |
कङ्किनी काकिनी क्रीड़ा कुत्सिता फलहप्रिया || १५ ||
कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्द्धिनी |
कुम्भस्तनी कलाक्षा च काव्या कोकनदप्रिया || १६ ||
कान्तारवासि कान्तिः कठिना कृष्ण वल्लभा
इति ते कथितं देवि गुह्याद्गुह्यतरं परम् || १७ ||
प्रपठेद्य इदं नित्यं कालीनाम शताष्टकम्
त्रिषु लोकेषु देवेशि तस्पासाध्यं न विद्यते || १८ ||
प्रातःकाले च मध्याह्ने सायाह्ने च सदा निशि
यः पठेत्परया भक्त्या कालीनाम शताष्टकम् | | १९||
कालिका तस्य गेहे च संस्थानम् कुरुते सदा |
शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः || १० ||
वह्निमध्ये च सङ्ग्रामे तथा प्राणस्य संशये
शताष्टकं जपेन्मन्त्री लभते क्षेम मुत्तमम् || २९ ||
कालीं संस्थाप्य विधिवत्सुत्वा नामशताष्टकैः |
साधकः सिद्धिमाप्नोति कालिकायाः प्रसादतः || २२ ||
Read in More Languages:- sanskritसुधाधारा काली स्तोत्र
- sanskritश्री कालिका अर्गल स्तोत्रम्
- sanskritश्री कालिका कीलक स्तोत्रम्
- hindiमंगल चंडिका स्तोत्रम् लाभ सहित
- sanskritश्री मंगल चंडिका स्तोत्रम्
Found a Mistake or Error? Report it Now