Download HinduNidhi App
Misc

षष्ठी देवी स्तोत्रम्

Sashti Devi Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

॥ श्री षष्ठी देवि स्तोत्रम् का महत्व ॥

  • ऐसे दंपत्ति जिनकों संतान सुख नहीं मिलने में बाधा आती हो उन्हें दंपत्ति को नवरात्र काल में दोनों संध्याओं (सुबह+शाम) में माता षष्ठी के स्तोत्र का पाठ करना चाहिए ।
  • नवरात्र के पहले दिन संतान प्राप्ति की कामना से शालिग्राम शिला, कलश, वटवृक्ष का मूल अथवा दीवार पर लाल चंदन से षष्ठी देवी की आकृति बनाकर उनका पूजन ९ दिनों तक श्रद्धा विश्वास से करना चाहिए ।
  • प्रात:काल सूर्योदय से पूर्व स्नानादि नित्य क्रिया से निवृत्त होकर स्वच्छ वस्त्र धारण करके शुद्ध चित्त से पूर्ण श्रद्धा – भक्ति के साथ श्री षष्ठी देवि स्तोत्र का पाठ करने से जातक को षष्ठी देवी की कृपा प्राप्त होती है –
  • उस पर देवी माँ प्रसन्न होती है, देवी उसे मनोवांछित फल प्रदान करती है।
  • पुत्र की कामना करने वाले को पुत्र रत्न की प्राप्ति होती है।
  • धन-धान्य में वृद्धि होती है, परिवार में सुख-शान्ति आती है।
  • संतान की उम्र लम्बी होती है, दुख-भय और दरिद्रता का नाश होता है।
  • आयु-यश-बल में वृद्धि होती है, विद्या की प्राप्ति होती है।
  • विपत्तियों से सुरक्षा होती है, मोक्ष की प्राप्ति होती है।

॥ षष्ठी देवी स्तोत्र ॥

। ध्यानम् ।

श्रीमन्मातरमम्बिकां विधि मनोजातां सदाभीष्टदां
स्कन्देष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदाम् ।

सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां
षष्ठांशां प्रकृतेः परां भगवतीं श्रीदेवसेनां भजे ॥

षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रताम् ।
सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ॥

श्वेतचम्पक वर्णाभां रक्तभूषण भूषिताम् ।
पवित्ररूपां परमां देवसेनां पराम्भजे ॥

अथ श्रीषष्ठीदेवि स्तोत्रम् ।

स्तोत्रं श‍ृणु मुनिश्रेष्ठ सर्वकामशुभावहम् ।
वाञ्छाप्रदं च सर्वेषां गूढं वेदे च नारद ॥

। प्रियव्रत उवाच ।

नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥

वरदायै पुत्रदायै धनदायै नमो नमः ।
सुखदायै मोक्षदायै च षष्ठीदेव्यै नमो नमः ॥

सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ।
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥

परायै पारदायै च षष्ठीदेव्यै नमो नमः ।
सारायै सारदायै च परायै सर्वकर्मणाम् ॥

बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः ।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥

प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ।
पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ॥

देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ।
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ॥

हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः ।
धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ॥

धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ।
भूमिं देहि प्रजां देहि देहि विद्यां सुपूजिते ॥

॥ फलश‍ृति ॥

कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ।
इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः ॥

यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः ।
षष्ठीस्तोत्रमिदं ब्रह्मन्यः श‍ृणोति च वत्सरम्॥

अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ।
वर्षमेकं च या भक्त्या संयत्तेदं श‍ृणोति च ॥

सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते ।
वीरपुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ॥

सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः ।
काकवन्ध्या च या नारी मृतापत्या च या भवेत् ॥

वर्षं श‍ृत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ।
रोगयुक्ते च बाले च पिता माता श‍ृणोति चेत् ॥
मासं च मुच्यते बालः षष्ठीदेवी प्रसादतः ।

॥ इति श्रीब्रह्मवैवर्ते महापुराणे इतिखण्डे नारदनारायणसंवादे षष्ठ्युपाख्याने श्रीषष्ठीदेविस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
षष्ठी देवी स्तोत्रम् PDF

Download षष्ठी देवी स्तोत्रम् PDF

षष्ठी देवी स्तोत्रम् PDF

Leave a Comment