Download HinduNidhi App
Misc

शिव आपद् विमोचन स्तोत्र

Shiva Aapad Vimochana Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| शिव आपद् विमोचन स्तोत्र ||

श्रीमत्कैरातवेषोद्भटरुचिरतनो भक्तरक्षात्तदीक्ष
प्रोच्चण्टारातिदृप्तद्विपनिकरसमुत्सारहर्यक्षवर्य ।
त्वत्पादैकाश्रयोऽहं निरुपमकरूणावारिधे भूरितप्त-
स्त्वामद्यैकाग्रभक्त्या गिरिशसुत विभो स्तौमि देव प्रसीद ॥

पार्थः प्रत्यर्थिवर्गप्रशमनविधये दिव्यमुग्रं महास्त्रं
लिप्सुध्र्यायन् महेशं व्यतनुत विविधानीष्टसिध्यै तपांसि ।
दित्सुः कामानमुष्मै शबरवपुरभूत् प्रीयमाणः पिनाकी
तत्पुत्रात्माऽविरासीस्तदनु च भगवन् विश्वसंरक्षणाय ॥

घोरारण्ये हिमाद्रौ विहरसि मृगयातत्परश्चापधारी
देव श्रीकण्ठसूनो विशिखविकिरणैः श्वापदानाशु निघ्नन् ।
एवं भक्तान्तरङ्गेष्वपि विविधभयोद्भ्रान्तचेतोविकारान्
धीरस्मेरार्द्रवीक्षानिकरविसरणैश्चापि कारुण्यसिन्धो ॥

विक्रान्तैरुग्रभावैः प्रतिभटनिवहैः सन्निरुद्धाः समन्ता-
दाक्रान्ताः क्षत्रमुख्याः शबरसुत भवद्ध्यानमग्नान्तरङ्गाः ।
लब्ध्वा तेजस्त्रिलोकीविजयपटुसस्तारिवंशप्ररोहान्
दग्ध्वाऽसन् पूर्णकामाः प्रदिशतु स भवान् मह्रमापद्विमोक्षम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
शिव आपद् विमोचन स्तोत्र PDF

Download शिव आपद् विमोचन स्तोत्र PDF

शिव आपद् विमोचन स्तोत्र PDF

Leave a Comment