Download HinduNidhi App
Misc

गणपति पंचक स्तोत्र

Ganapati Panchaka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| गणपति पंचक स्तोत्र ||

गणेशमजरामरं प्रखरतीक्ष्णदंष्ट्रं सुरं
बृहत्तनुमनामयं विविधलोकराजं परम्।

शिवस्य सुतसत्तमं विकटवक्रतुण्डं भृशं
भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्।

कुमारगुरुमन्नदं ननु कृपासुवर्षाम्बुदं
विनायकमकल्मषं सुरजनाऽऽनताङ्घ्रिद्वयम्।

सुरप्रमदकारणं बुधवरं च भीमं भृशं
भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्।

गणाधिपतिमव्ययं स्मितमुखं जयन्तं वरं
विचित्रसुममालिनं जलधराभनादं प्रियम्।

महोत्कटमभीप्रदं सुमुखमेकदन्तं भृशं
भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्।

जगत्त्रितयसम्मतं भुवनभूतपं सर्वदं
सरोजकुसुमासनं विनतभक्तमुक्तिप्रदम्।

विभावसुसमप्रभं विमलवक्रतुण्डं भृशं
भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्।

सुवाञ्छितफलरप्रदं ह्यनुपमं सुराधारकं
जगज्जयिनमेकलं मधुरमोदकश्रीकरम्।

विशालसुभुजान्तरं विमलवक्रतुण्डं भृशं
भजेऽन्वहमहं प्रभुं गणनुतं जगन्नायकम्।

गणेशनतिपञ्चकं सरसकाव्यशिक्षायुतं
लभेत स तु यः सदा त्विह पठेन्नरो भक्तिमान्।

कृपां मतिमु मुक्तिदां धनयशःसुखाशादिकं
गणेशकृपया कलौ ननु भवे सभोगामृतम्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
गणपति पंचक स्तोत्र PDF

Download गणपति पंचक स्तोत्र PDF

गणपति पंचक स्तोत्र PDF

Leave a Comment