Download HinduNidhi App
Misc

Surya Grahana Shanti Parihara Sloka

MiscShloka (श्लोक संग्रह)English
Share This

|| Surya Grahana Shanti Parihara Sloka ||

śānti ślokāḥ –
indro:’nalo daṇḍadharaśca rakṣaḥ
prācetaso vāyu kubera śarvāḥ |
majjanma r̥kṣe mama rāśi saṁsthe
sūryoparāgaṁ śamayantu sarve ||

grahaṇa pīḍā parihāra ślokāḥ –
yo:’sau vajradharo devaḥ ādityānāṁ prabhurmataḥ |
sahasranayanaḥ śakraḥ grahapīḍāṁ vyapohatu || 1

mukhaṁ yaḥ sarvadevānāṁ saptārciramitadyutiḥ |
candrasūryoparāgotthāṁ agniḥ pīḍāṁ vyapohatu || 2

yaḥ karmasākṣī lokānāṁ yamo mahiṣavāhanaḥ |
candrasūryoparāgotthāṁ grahapīḍāṁ vyapohatu || 3

rakṣo gaṇādhipaḥ sākṣāt pralayānalasannibhaḥ |
ugraḥ karālo nir-r̥tiḥ grahapīḍāṁ vyapohatu || 4

nāgapāśadharo devaḥ sadā makaravāhanaḥ |
varuṇo jalalokeśo grahapīḍāṁ vyapohatu || 5

yaḥ prāṇarūpo lokānāṁ vāyuḥ kr̥ṣṇamr̥gapriyaḥ |
candrasūryoparāgotthāṁ grahapīḍāṁ vyapohatu || 6

yo:’sau nidhipatirdevaḥ khaḍgaśūladharo varaḥ |
candrasūryoparāgotthāṁ kaluṣaṁ me vyapohatu || 7

yo:’sau śūladharo rudraḥ śaṅkaro vr̥ṣavāhanaḥ |
candrasūryoparāgotthāṁ doṣaṁ nāśayatu drutam || 8

oṁ śāntiḥ śāntiḥ śāntiḥ |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Surya Grahana Shanti Parihara Sloka PDF

Surya Grahana Shanti Parihara Sloka PDF

Leave a Comment