Download HinduNidhi App
Misc

दत्त गुरु स्तोत्र

Datta Guru Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| दत्त गुरु स्तोत्र ||

सुनीलमणिभासुरा- दृतसुरातवार्ता सुरा-
सुरावितदुराशरावित- नरावराशाम्बरा।

वरादरकरा कराक्षणधरा धरापादराद-
रारवपरा परा तनुरिमां स्मराम्यादरात् ।

सदादृतपदा पदाहृतपदा सदाचारदा
सदानिजहृदास्पदा शुभरदा मुदा सम्मदा।

मदान्तकपदा कदापि तव दासदारिद्रहा
वदान्यवरदास्तु मेऽन्तर उदारवीरारिहा।

जयाजतनयाभया सदुदया दयार्द्राशया
शयात्तविजयाजया तव तनुस्तया हृत्स्थया।

नयादरदया दयाविशदया वियोगोनया
तयाश्रय न मे हृदास्तु शुभया भया भातया।

चिदात्यय उरुं गुरुं यमृषयोपि चेरुर्गुरुः
स्वशान्तिविजितागुरुः समभवत्स पृथ्वीगुरुः।

अजं भवरुजं हरन्तमुषिजं नरा अत्रिजं
भजन्तु तमधोक्षजं सुमनसा- ऽनसूयात्मजम्।

नमोऽस्तु गुरवे स्वकल्पतरवेऽत्र सर्वोरवे
रवेरधिरुचे शुचे मलिनभक्तहृत्कारवे ।

अवेहि तव किङ्करं शिरसि धेहि मे शङ्करं
करं तव वरं वरं न च परं वृणे शङ्करम्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
दत्त गुरु स्तोत्र PDF

Download दत्त गुरु स्तोत्र PDF

दत्त गुरु स्तोत्र PDF

Leave a Comment