Download HinduNidhi App
Misc

गणेश अष्टोत्तर शतनाम स्तोत्र

Ganesha Shatanama Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| गणेश अष्टोत्तर शतनाम स्तोत्र ||

गणेश्वरो गणक्रीडो महागणपतिस्तथा ।
विश्वकर्ता विश्वमुखो दुर्जयो धूर्जयो जयः ॥

स्वरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥

चित्राङ्गः श्यामदशनो भालचन्द्रश्चतुर्भुजः ।
शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः ॥

कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः ।
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ॥

पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ।
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः॥

इक्षुचापधरः शूली कान्तिकन्दलिताश्रयः ।
अक्षमालाधरो ज्ञानमुद्रावान् विजयावहः ॥

कामिनीकामनाकाममालिनीकेलिलालितः ।
अमोघसिद्धिराधार आधाराधेयवर्जितः ॥

इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः ।
कार्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥

कमण्डलुधरः कल्पः कपर्दी कटिसूत्रभृत् ।
कारुण्यदेहः कपिलो गुह्यागमनिरूपितः॥

गुहाशयो गहाब्धिस्थो घटकुम्भो घटोदरः ।
पूर्णानन्दः परानन्दो धनदो धरणीधरः ॥

बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
भव्यो भूतालयो भोगदाता चैव महामनाः ॥

वरेण्यो वामदेवश्च वन्द्यो वज्रनिवारणः ।
विश्वकर्ता विश्वचक्षुर्हवनं हव्यकव्यभुक् ॥

स्वतन्त्रः सत्यसंकल्पस्तथा सौभाग्यवर्द्धनः ।
कीर्तिदः शोकहारी च त्रिवर्गफलदायकः ॥

चतुर्बाहश्चतुर्दन्तश्चतुर्थीतिथिसंभवः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥

कामरूपः कामगतिर्द्विरदो द्वीपरक्षकः ।
क्षेत्राधिपः क्षमाभर्ता लयस्थो लड्डुकप्रियः ॥

प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रमर्द्दनः ।
भगवान् भक्तिसुलभो याज्ञिको याजकप्रियः ॥

इत्येवं देवदेवस्य गणराजस्य धीमतः ।
शतमष्टोत्तरं नाम्नां सारभूतं प्रकीर्तितम् ॥

सहस्रनाम्नामाकृष्य प्रोक्तं स्तोत्रं मनोहरम् ।
ब्राह्म मुहूर्ते चोत्थाय स्मृत्वा देवं गणेश्वरम् ।
पठेत्स्तोत्रमिदं भक्त्या गणराजः प्रसीदति ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
गणेश अष्टोत्तर शतनाम स्तोत्र PDF

Download गणेश अष्टोत्तर शतनाम स्तोत्र PDF

गणेश अष्टोत्तर शतनाम स्तोत्र PDF

Leave a Comment