Download HinduNidhi App
Misc

गौ माता के सभी मंत्र

Gau Mata Mantra Hindi

MiscMantra (मंत्र निधि)संस्कृत
Share This

।।गौ माता के सभी मंत्र।।

गौ रक्षा का मंत्र

ॐ नमो भगवते त्र्यम्बकायोपशमयोपशमय चुलु चुलु मिलि मिलि भिदि भिदि गोमानिनि चक्रिणि हूँ फट् । अस्मिन्प्रामे गोकुलस्य रक्षां कुरु शान्तिं कुरु कुरु ठ ठ ठ ।।
(अग्नि पुराण: ३०२.२९-३०)

गौ नमस्कार मंत्र – गौ माता को नमस्कार करने के मन्त्र

नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च।
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ॥

गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे पार्श्वयोः सन्तु गवां मध्ये वसाम्यहम! ||

या लक्ष्मी सर्व भूतानां या च देवी व्यवस्थिता ।
धेनु रूपेण सा देवी मम पापं व्यपोहतु ||

त्वं देवी त्वं जगन्माता त्वमेवासि वसुन्धरा ।
गायत्री त्वं च सावित्री गंगा त्वं च सरस्वती ॥

भूतप्रेत पिशाचांश्च पितृ दैवत मानुषान् ।
सर्वान् तारयसे देवि नरकात्पाप संकटात् |

गौ माता गायत्री मंत्र

ॐ सर्व देव्यैः बिद्महे मातृरूपाय धीमहि तन्नो धेनुः प्रचोदयात् ॥

गौ माता का बीज मंत्र

ॐ गौ नमः

गोग्रास नैवेद्य-मन्त्र

सुरभिात्वं जगन्मातर्देवि विष्णुपदे स्थिता।
सर्वदेवमयी ग्रासं मया दत्तमिमं ग्रस।।

प्रदक्षिणा मन्त्र

गवां दृष्ट्वा नमस्कृत्य कुर्याच्चैव प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।।
सर्वभूतानां गाव: सर्वसुखप्रदाः।
वृद्धिमाकाङ्क्षता पुंसा नित्यं कार्या प्रदक्षिणा ॥

गोपाल आवाहन

ॐ वसुदेव सुतं देवं, कंस चाणूर मर्दनम् ।।
देवकी परमानन्दं, कृष्णं वन्दे जगद्गुरुम् ।।

गौमाता पूजन मंत्र

ॐ आवाहयाभ्याम् देवीं, गां त्वां त्रैलोक्यामातरम् ।।
यस्यां स्मरणमात्रेण, सर्वपाप प्रणाशनम् ।।
त्वं देवीं त्वं जगन्माता, त्वमेवासि वसुन्धरा ।

गायत्री त्वं च सावित्री,
गंगा त्वं च सरस्वती।।
आगच्छ देवि कल्याणि,
शुभां पूजां गृहाण च।
वत्सेन सहितां माता,
देवीमावाहयाम्यहम्।।

ॐ सुरभिवैष्णवी माता
नित्यं विष्णुपदे स्थिता ।।
ग्रासं गृह्यातु सा धेनुर्यास्ति त्रैलोक्यवासिनी ।।
ॐ सुरभ्यै नमः।
नैवेद्यं निवेदयामि ।।
पुष्पाञ्जलि/ माला अर्पण
ॐ गोभ्यो यज्ञा प्रवर्तन्ते ,
गोभ्यो देवाः समुत्थिताः ।।
गोभ्यो वन्दाः समुत्कीर्णाः,
सषडगं पदक्रमाः ।।
ॐ सुरभ्यै नमः पुष्पाञ्जलीं / पुष्प मालां समर्पयामि

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download गौ माता के सभी मंत्र PDF

गौ माता के सभी मंत्र PDF

Leave a Comment