Download HinduNidhi App
Shiva

गिरीश स्तोत्रम्

Girish Stotram Sanskrit

ShivaStotram (स्तोत्र निधि)संस्कृत
Share This

|| गिरीश स्तोत्रम् ||

शिरोगाङ्गवासं जटाजूटभासं
मनोजादिनाशं सदादिग्विकासम् ।
हरं चाम्बिकेशं शिवेशं महेशं
शिवं चन्द्रभालं गिरीशं प्रणौमि ॥

सदाविघ्नदारं गले नागहारं
मनोजप्रहारं तनौभस्मभारम् ।
महापापहारं प्रभुं कान्तिधारं
शिवं चन्द्रभालं गिरीशं प्रणौमि ॥

शिवं विश्वनाथं प्रभुं भूतनाथं
सुरेशादिनाथं जगन्नाथनाथम् ।
रतीनाथनाशङ्करन्देवनाथं
शिवं चन्द्रभालं गिरीशं प्रणौमि ॥

धनेशादितोषं सदाशत्रुकोषं
महामोहशोषं जनान्नित्यपोषम् ।
महालोभरोषं शिवानित्यजोषं
शिवं चन्द्रभालं गिरीशं प्रणौमि ॥

ललाटे च बालं शिवं दुष्टकालं
सदाभक्तपालं दधानङ्कपालम् ।
महाकालकालस्वरूपं करालं
शिवं चन्द्रभालं गिरीशं प्रणौमि ॥

परब्रह्मरूपं विचित्रस्वरूपं
सुराणां सुभूपं महाशान्तरूपम् ।
गिरीन्द्रात्मजा सङ्गृहीतार्धरूपं
शिवं चन्द्रभालं गिरीशं प्रणौमि ॥

सदागङ्गपानं सुमोक्षादिदानं
स्वभक्तादिमानं प्रभुं सर्वज्ञानम् ।
डमरुं त्रिशूलं कराभ्यां दधानं
शिवं चन्द्रभालं गिरीशं प्रणौमि ॥

अजिनादि गोहं रतीनाथमोहं
सदाशत्रुद्रोहं शिवं निर्विमोहम् ।
विभुं सर्वकालेश्वरं कामद्रोहं
शिवं चन्द्रभालं गिरीशं प्रणौमि ॥

द्विजन्मानुसेवं प्रभुं देवदेवं
सदाभूतसेवं गणेशादिदेवम् ।
पतङ्गादिदेवं हिरण्यादिदेवं
शिवं चन्द्रभालं गिरीशं प्रणौमि ॥

अदेवप्रमारं शिवं सर्वसारं
नराणां विभारं गणेशादिपारम् ।
महारोषहारं ह्यलङ्कारधारं
शिवं चन्द्रभालं गिरीशं प्रणौमि ॥

नरोयस्त्रिकाले पठेद्भक्तियुक्तः
शिवं प्राप्य सद्यस्त्रिलोके प्रसिद्धम् ।
धनं धान्यपुत्रं कुटुम्बादियुक्तं
समासाद्यमित्रं सुमुक्तिं व्रजेत्सः ॥

इति श्रीमिश्रकुञ्जविहारिणाकृतं गिरीशस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download गिरीश स्तोत्रम् PDF

गिरीश स्तोत्रम् PDF

Leave a Comment