Misc

गुरु – बृहस्पति कवच

Guru Brhaspati Kavach Sanskrit Lyrics

MiscKavach (कवच संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गुरु – बृहस्पति कवच ||

अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः । अनुष्टुप् छन्दः । बृहस्पतिर्देवता । अं बीजं । श्रीं शक्तिः । क्लीं कीलकं । मम बृहस्पतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः ॥

गां अङ्गुष्ठाभ्यां नमः । गीं तर्जनीभ्यां नमः ।
गूं मध्यमाभ्यां नमः । गैं अनामिकाभ्यां नमः ।
गौं कनिष्ठिकाभ्यां नमः ।गः करतलकरपृष्ठाभ्यां नमः ॥

अंगन्यासः ॥

गां हृदयाय नमः । गीं शिरसे स्वाहा । गूं शिखायै वषट् ।
गैं कवचाय हुम् । गौं नेत्रत्रयाय वौषट् । गः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ॥

ध्यानम्

तप्तकाञ्चनवर्णाभं चतुर्भुजसमन्वितम्

दण्डाक्षसूत्रमालां च कमण्डलुवरान्वितम् ।

पीतांबरधरं देवं पीतगन्धानुलेपनम्

पुष्परागमयं भूष्णुं विचित्रमकुटोज्ज्वलम् ॥

स्वर्णाश्वरथमारूढं पीतध्वजसुशोभितम् ।

मेरुं प्रदक्षिणं कृत्वा गुरुदेवं समर्चयेत् ॥

अभीष्टवरदं देवं सर्वज्ञं सुरपूजितम् ।

सर्वकार्यार्थसिद्ध्यर्थं प्रणमामि गुरुं सदा ॥

कवच

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।

कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥ १ ॥

नासां पातु सुराचार्यो जिह्वां मे वेदपारगः ।

मुखं मे पातु सर्वज्ञो भुजौ पातु शुभप्रदः ॥ २ ॥

करौ वज्रधरः पातु वक्षौ मे पातु गीष्पतिः ।

स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ३ ॥

नाभिं पातु सुनीतिज्ञः कटिं मे पातु सर्वदः ।

ऊरू मे पातु पुण्यात्मा जङ्घे मे ज्ञानदः प्रभुः ॥ ४ ॥

पादौ मे पातु विश्वात्मा सर्वाङ्गं सर्वदा गुरुः ।

य इदं कवचं दिव्यं त्रिसन्ध्यासु पठेन्नरः ॥ ५ ॥

सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ।

सर्वत्र पूज्यो भवति वाक्पतिश्च प्रसादतः ॥ ६ ॥

इति ब्रह्मवैवर्तपुराणे उत्तरखंडे बृहस्पति कवचः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download गुरु - बृहस्पति कवच PDF

गुरु - बृहस्पति कवच PDF

Leave a Comment

Join WhatsApp Channel Download App