Download HinduNidhi App
Misc

गुरु पादुका स्मृति स्तोत्र

Guru Paduka Smriti Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| गुरु पादुका स्मृति स्तोत्र ||

प्रणम्य संविन्मार्गस्थानागमज्ञान् महागुरून्।

प्रायश्चित्तं प्रवक्ष्यामि सर्वतन्त्राविरोधतः।

प्रमाददोषजमल- प्रविलापनकारणम्।

प्रायश्चित्तं परं सत्यं श्रीगुरोः पादुकास्मृतिः।

यस्य श्रीपादरजसा रञ्जते मस्तके शिवः।

रमते सह पार्वत्या तस्य श्रीपादुकास्मृतिः।

यस्य सर्वस्वमात्मानमप्येक- वृत्तिभक्तितः।

समर्पयति सच्छिष्यस्तस्य श्रीपादुकास्मृतिः।

यस्य पादतले सिद्धाः पादाग्रे कुलपर्वताः।

गुल्फौ नक्षत्रवृन्दानि तस्य श्रीपादुकास्मृतिः।

आधारे परमा शक्तिर्नाभिचक्रे हृदाद्ययोः।

योगिनीनां चतुःषष्टिस्तस्य श्रीपादुकास्मृतिः।

शुक्लरक्तपदद्वन्द्वं मस्तके यस्य राजते।

शाम्भवन्तु तयोर्मध्ये तस्य श्रीपादुकास्मृतिः।

अन्यत् सर्वं सप्रपञ्चं निष्प्रपञ्चा गुरोः स्मृतिः।

तस्माच्छ्रीपादुकाध्यानं सर्वपापनिकृन्तनम्।

पालनाद् दुरितच्छेदात् काममितार्थप्रपूरणात्।

पादुकामन्त्रशब्दार्थं विमृशन् मूर्ध्नि पूजयेत्।

श्रीगुरोः पादुकास्तोत्रं प्रातरुत्थाय यः पठेत्।

नश्यन्ति सर्वपापानि वह्निना तूलराशिवत्।
काशीक्षेत्रं निवासस्तव चरणजलं जाह्नवी श्रीगुरो नः
साक्षाद्विश्वेश्वरो नस्तव वचनतया तारकब्रह्मबोधे
त्वच्छ्रीपादाङ्किता भूरिह भवति गयास्त्वत्प्रसङ्गः प्रयागः
त्वत्तोऽन्यत् तीर्थदेवः क्वचिदपि च वयं न प्रतीमः पृथिव्याम्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
गुरु पादुका स्मृति स्तोत्र PDF

Download गुरु पादुका स्मृति स्तोत्र PDF

गुरु पादुका स्मृति स्तोत्र PDF

Leave a Comment