Download HinduNidhi App
Hanuman Ji

हनुमान भुजंग स्तोत्र

Hanuman Bhujanga Stotram Hindi

Hanuman JiStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| हनुमान भुजंग स्तोत्र ||

प्रपन्नानुरागं प्रभाकाञ्चनाङ्गं
जगद्भीतिशौर्यं तुषाराद्रिधैर्यम्।

तृणीभूतहेतिं रणोद्यद्विभूतिं
भजे वायुपुत्रं पवित्रात्पवित्रम्।

भजे पावनं भावनानित्यवासं
भजे बालभानुप्रभाचारुभासम्।

भजे चन्द्रिकाकुन्दमन्दारहासं
भजे सन्ततं रामभूपालदासम्।

भजे लक्ष्मणप्राणरक्षातिदक्षं
भजे तोषितानेकगीर्वाणपक्षम्।

भजे घोरसङ्ग्रामसीमाहताक्षं
भजे रामनामाति सम्प्राप्तरक्षम्।

कृताभीलनादं क्षितिक्षिप्तपादं
घनक्रान्तभृङ्गं कटिस्थोरुजङ्घम्।

वियद्व्याप्तकेशं भुजाश्लेषिताश्मं
जयश्रीसमेतं भजे रामदूतम्।

चलद्वालघातं भ्रमच्चक्रवालं
कठोराट्टहासं प्रभिन्नाब्जजाण्डम्।

महासिंहनादाद्विशीर्णत्रिलोकं
भजे चाञ्जनेयं प्रभुं वज्रकायम्।

रणे भीषणे मेघनादे सनादे
सरोषं समारोपिते मित्रमुख्ये।

खगानां घनानां सुराणां च मार्गे
नटन्तं वहन्तं हनूमन्तमीडे।

कनद्रत्नजम्भारिदम्भोलिधारं
कनद्दन्तनिर्धूतकालोग्रदन्तम्।

पदाघातभीताब्धिभूतादिवासं
रणक्षोणिदक्षं भजे पिङ्गलाक्षम्।

महागर्भपीडां महोत्पातपीडां
महारोगपीडां महातीव्रपीडाम्।

हरत्याशु ते पादपद्मानुरक्तो
नमस्ते कपिश्रेष्ठ रामप्रियो यः।

सुधासिन्धुमुल्लङ्घ्य नाथोग्रदीप्तः
सुधाचौषदीस्ताः प्रगुप्तप्रभावम्।

क्षणद्रोणशैलस्य सारेण सेतुं
विना भूःस्वयं कः समर्थः कपीन्द्रः।

निरातङ्कमाविश्य लङ्कां विशङ्को
भवानेन सीतातिशोकापहारी।

समुद्रान्तरङ्गादिरौद्रं विनिद्रं
विलङ्घ्योरुजङ्घस्तुताऽमर्त्यसङ्घः।

रमानाथरामः क्षमानाथरामो
ह्यशोकेन शोकं विहाय प्रहर्षम्।

वनान्तर्घनं जीवनं दानवानां
विपाट्य प्रहर्षाद्धनूमन् त्वमेव।

जराभारतो भूरिपीडां शरीरे
निराधारणारूढगाढप्रतापे।

भवत्पादभक्तिं भवद्भक्तिरक्तिं
कुरु श्रीहनूमत्प्रभो मे दयालो।

महायोगिनो ब्रह्मरुद्रादयो वा
न जानन्ति तत्त्वं निजं राघवस्य।

कथं ज्ञायते मादृशे नित्यमेव
प्रसीद प्रभो वानरश्रेष्ठ शम्भो।

नमस्ते महासत्त्ववाहाय तुभ्यं
नमस्ते महावज्रदेहाय तुभ्यम्।

नमस्ते परीभूतसूर्याय तुभ्यं
नमस्ते कृतामर्त्यकार्याय तुभ्यम्।

नमस्ते सदा ब्रह्मचर्याय तुभ्यं
नमस्ते सदा वायुपुत्राय तुभ्यम्।

नमस्ते सदा पिङ्गलाक्षाय तुभ्यं
नमस्ते सदा रामभक्ताय तुभ्यम्।

हनुमद्भुजङ्गप्रयातं प्रभाते
प्रदोषेऽपि वा चार्धरात्रेऽप्यमर्त्यः।

पठन्नाश्रितोऽपि प्रमुक्ताघजालं
सदा सर्वदा रामभक्तिं प्रयाति।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
हनुमान भुजंग स्तोत्र PDF

Download हनुमान भुजंग स्तोत्र PDF

हनुमान भुजंग स्तोत्र PDF

Leave a Comment