|| Hanuman Raksha Stotram ||
वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारटङ्कम् ।
ददानमच्छाच्छसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ १॥
पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमस्तकम् ।
दिव्यहेमकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥ २॥
उद्यदादित्यसङ्काशमुदारभुजविक्रमम् ।
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ३॥
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ ४॥
वामहस्ते महाकृッチ्रदशास्यकरमर्दनम् ।
उद्यद्वीक्षणकोदण्डं हनूमन्तं विचिन्तयेत् ॥ ५॥
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् ।
कुण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजे ॥ ६॥
- teluguశ్రీ హనుమాన్ రక్షా స్తోత్రం
- marathiभीमरूपी स्तोत्र
- hindiश्री पंचमुखी हनुमान कवच स्तोत्रम्
- hindiमारुति स्तोत्रम्
- hindiऋणमोचक मंगल स्तोत्रम् अर्थ सहित
- malayalamഹനുമാൻ ഭുജംഗ സ്തോത്രം
- teluguహనుమాన్ భుజంగ స్తోత్రం
- tamilஅனுமன் புஜங்க ஸ்தோத்திரம்
- kannadaಹನುಮಾನ್ ಭುಜಂಗ ಸ್ತೋತ್ರಂ
- hindiहनुमान भुजंग स्तोत्र
- malayalamപഞ്ചമുഖ ഹനുമാൻ പഞ്ചstotramരത്ന സ്തോത്രം
- teluguపంచముఖ హనుమాన్ పంచరత్న స్తోత్రం
- tamilபஞ்சமுக அனுமன் பஞ்சரத்ன ஸ்தோத்திரம்
- kannadaಪಂಚಮುಖ ಹನುಮಾನ್ ಪಂಚರತ್ನ ಸ್ತೋತ್ರ
- hindiपंचमुख हनुमान पंचरत्न स्तोत्र
Found a Mistake or Error? Report it Now