कामाक्षी स्तोत्र PDF

Download PDF of Kamakshi Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| कामाक्षी स्तोत्र || कामाक्षि मातर्नमस्ते। कामदानैकदक्षे स्थिते भक्तपक्षे। कामाक्षिमातर्नमस्ते। कामारिकान्ते कुमारि। कालकालस्य भर्तुः करे दत्तहस्ते। कामाय कामप्रदात्रि। कामकोटिस्थपूज्ये गिरं देहि मह्यम्। कामाक्षि मातर्नमस्ते। श्रीचक्रमध्ये वसन्तीम्। भूतरक्षःपिशाचादिदुःखान् हरन्तीम्। श्रीकामकोट्यां ज्वलन्तीम्। कामहीनैः सुगम्यां भजे देहि वाचम्। कामाक्षि मातर्नमस्ते। इन्द्रादिमान्ये सुधन्ये। ब्रह्मविष्ण्वादिवन्द्ये गिरीन्द्रस्य कन्ये। मान्यां न मन्ये त्वदन्याम्। मानिताङ्घ्रिं मुनीन्द्रैर्भजे मातरं त्वाम्। कामाक्षि मातर्नमस्ते। सिंहाधिरूढे नमस्ते। साधुहृत्पद्मगूढे...

READ WITHOUT DOWNLOAD
कामाक्षी स्तोत्र
Share This
Download this PDF