श्री विद्या कवचम्

॥ श्री विद्या कवचम् ॥ ॥ देव्युवाच ॥ देवदेव महादेव भक्तानां प्रीतिवर्धनम् । सूचितं यन्महादेव्याः कवचं कथयस्व मे ॥ ॥ महादेव उवाच ॥ श्रुणु देवि प्रवक्ष्यामि कवचं देवदुर्लभम् । न प्रकाश्यं परं गुह्यं साधकाभीष्टसिद्धिदम् ॥ कवचस्य ऋषिर्देवि दक्षिणामूर्तिरव्ययः । छन्दः पङ्क्तिः समुद्दिष्टं देवी त्रिपुरसुन्दरी ॥ धर्मार्थकाममोक्षाणां विनियोगस्तु साधने । वाग्भवः कामराजश्च शक्तिर्बीजं सुरेश्वरि ॥ ऐं…

श्री नवग्रह कवचम्

॥ श्री नवग्रह कवचम् ॥ ॥ ब्रह्मोवाच ॥ शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः । मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः । बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः । जठरञ्च शनिः पातु जिह्वां मे दितिनन्दनः । पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च । तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा । अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव…

श्री सूर्य कवच स्तोत्रम्

॥ श्री सूर्य कवच स्तोत्रम् ॥ ॥ याज्ञवल्क्य उवाच ॥ श्रृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥ देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् । ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥ शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः । नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥ घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः । जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः ॥ स्कन्धौ…

श्री मंगल कवचम्

॥ श्री मङ्गल कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीअङ्गारककवचस्तोत्रमन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता, भौमप्रीत्यर्थं जपे विनियोगः । रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुत शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्त॥ अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः । श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥ नासां शक्तिधरः पातु मुखं मे…

श्री बृहस्पति कवचम्

॥ श्री बृहस्पति कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीबृहस्पतिकवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, गुरुर्देवता, गं बीजं, श्रीशक्तिः, क्लीं कीलकं, गुरुप्रीत्यर्थं जपे विनियोगः। अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् । अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥ बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः । कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥ जिह्वां पातु सुराचार्यो नासां मे…

श्री बुध कवचम्

॥ श्री बुध कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः। बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः । पीताम्बरधरः पातु पीतमाल्यानुलेपनः ॥ कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा । नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥ घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम । कण्ठं पातु…

श्री चन्द्र कवचम्

॥ श्री चन्द्र कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम् ऋषिः । अनुष्टुप् छन्दः, श्रीचन्द्रो देवता, चन्द्रप्रीत्यर्थं जपे विनियोगः । समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् । वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् । शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥ चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः…

श्री शनि वज्र पंजर कवचम्

॥ श्री शनि वज्र पंजर कवचम् ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, श्री शनैश्चर देवता, श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥ ॥ ऋष्यादि न्यासः ॥ श्रीकश्यप ऋषयेनमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीशनैश्चर देवतायै नमः हृदि । श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥ ॥ ध्यानम् ॥ नीलाम्बरो नीलवपुः…

श्री शुक्र कवचम्

॥ श्री शुक्रकवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य भारद्वाज ऋषिः । अनुष्टुप्छन्दः । श्रीशुक्रो देवता । शुक्रप्रीत्यर्थे जपे विनियोगः ॥ मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् । समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥ ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः । नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥ पातु मे नासिकां काव्यो वदनं…

श्री राहु कवच

॥ श्री राहु कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीराहुकवचस्तोत्रमन्त्रस्य चन्द्रमा ऋषिः, अनुष्टुप्छन्दः, रां बीजम्, नमः शक्तिः, स्वाहा कीलकम्, राहुकृत पीडानिवारणार्थे, धनधान्य, आयुरारोग्य आदि समृद्धि प्राप्तयर्थे जपे विनियोगः ॥ प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् । सैंहिकेयं करालास्यं लोकानामभयप्रदम् ॥ नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः । चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान्…

श्री केतु कवच

॥ श्री केतु कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीकेतुकवचस्तोत्र महामन्त्रस्य त्र्यम्बक ॠषिः । अनुष्टुप्छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः । केतुरिति कीलकम् । केतुकृत पीडा निवारणार्थे, सर्वरोगनिवारणार्थे, सर्वशत्रुविनाशनार्थे, सर्वकार्यसिद्ध्यर्थे, केतुप्रसादसिद्ध्यर्थे जपे विनियोगः । ॥ श्रीगणेशाय नमः ॥ केतुं करालवदनं चित्रवर्णं किरीटिनम् । प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम्…

श्री गरुड कवच

॥ श्री गरुड कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारद भगवान् ऋषिः वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः । ॐ शिरो मे गरुडः पातु ललाटे विनितासुतः । नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः ॥ १॥ नासिकां पातु सर्पारिः वदनं विष्णुवाहनः । सूर्येतालू च कण्ठे च भुजौ पातु महाबलः ॥ २॥…

श्री नृसिंहकवचं

॥ श्री नृसिंहकवचं ॥ ॥ नारद उवाच ॥ इन्द्रादिदेव वृन्देश तातेश्वर जगत्पते । महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो यस्य प्रपठनाद् विद्वान् त्रैलोक्यविजयी भवेत् ॥ १॥ ॥ ब्रह्मोवाच ॥ शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन । कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ॥ २॥ यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् । स्रष्ठाऽहं जगतां वत्स पठनाद्धारणाद् यतः ॥ ३॥ लक्ष्मीर्जगत्त्रयम् पाति संहर्ता…

श्री राम कवच

॥ श्री राम कवचम् ॥ ॥ अगस्तिरुवाच ॥ आजानुबाहुमरविन्ददळायताक्षाजन्म शुद्धरस हास मुखप्रसादम् । श्यामं गृहीत शरचाप मुदाररूपम् । रामं सराम मभिराम मनुस्मरामि ॥ १॥ श्रुणु वक्ष्याम्यहं सर्वं सुत्तिक्ष्ण मुनिसत्तम । श्रीरामकवचं पुण्यं सर्वकाम प्रदायकम् ॥ २॥ अद्वैतानन्द चैतन्य शुद्ध सत्वैक लक्षणः । बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥ ३॥ तत्व विद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि । इति…

श्री दत्तात्रेय वज्र कवच

॥ श्री दत्तात्रेय वज्र कवचम् ॥ ॥ ऋषय उवाच ॥ कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे । धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥ ॥ व्यास उवाच ॥ शृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् । सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥२॥ गौरीशृङ्गे हिमवतः कल्पवृक्षोपशोभितम् । दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ॥ ३॥ रत्नसिंहासनासिनं प्रसन्नं परमेश्वरम् । मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥ ४॥ ॥ श्री देव्युवाच ॥…

श्री रुद्र कवचम्

॥ श्री रुद्र कवचम् ॥ ॥ अथ श्री रुद्रकवचम् ॥ ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता ह्राम् बीजम्श्रीम् शक्तिः ह्रीम् कीलकम्- मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥ ॥ ध्यानम् ॥ शांतम् पद्मासनस्थम् शशिधरमकुटम् पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम् परशुमभयदम् दक्षभागे महन्तम् । नागम् पाशम् च घंटाम्…

ब्रह्माण्डविजय श्री शिव कवच

॥ ब्रह्माण्डविजय श्री शिव कवचम् ॥ ॥ नारद उवाच ॥ शिवस्य कवचं ब्रूहि मत्स्य राजेन यद्धृतम् । नारायण महाभाग श्रोतुं कौतूहलं मम ॥ १॥ ॥ श्रीनारायण उवाच ॥ कवचं शृणु विप्रेन्द्र शङ्करस्य महात्मनः । ब्रह्माण्ड विजयं नाम सर्वाऽवयव रक्षणम् ॥ २॥ पुरा दुर्वाससा दत्तं मत्स्यस्य राजाय धीमते । दत्वा षडक्षरं मन्त्रं सर्व पाप प्रणाशनम् ॥…

अमोघ शिव कवच

॥ अमोघ शिव कवच ॥ ॥ अथ विनियोग: ॥ अस्य श्री शिवकवच स्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः, वृषभ ऋषिः,अनुष्टुप्छन्दः, श्री सदाशिवरुद्रो देवता, ह्रीं शक्तिः,वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्, श्री सदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥ ॥ करन्यास ॥ ॐ नमो भगवते ज्वलज्वालामालिने ॐ ह्रां सर्वशक्तिधाम्ने इशानात्मने अन्गुष्ठाभ्याम नम: । ॐ नमो भगवते ज्वलज्वालामालिने ॐ नं रिं नित्यतृप्तिधाम्ने तत्पुरुषातमने…

श्री गुरु कवचम्

॥ श्री गुरु कवचम् ॥ ॥ श्रीईश्वर उवाच ॥ श्रृणु देवि! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । लोकोपकारकं प्रश्नं न केनापि कृतं पुरा ॥ १॥ अद्य प्रभृति कस्यापि न ख्यातं कवचं मया । देशिकाः बहवः सन्ति मन्त्रसाधनतत्पराः ॥ २॥ न तेषां जायते सिद्धिः मन्त्रैर्वा चक्रपूजनैः । गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः । वृथाश्रमो भवेत् तस्य न सिद्धिर्मन्त्रपूजनैः ॥…

एकाक्षर गणपति कवचम्

॥ एकाक्षर गणपति कवचम् ॥ ॥ ॐ गण गणपतये नमः ॥ नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥ ॥ पार्वत्युवाच॥ भगवन् देवदेवेश लोकानुग्रहकारकः । इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥ एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा । वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ ३॥ ॥ ईश्वर उवाच ॥ श्रृणु देवि प्रवक्ष्यामि नाख्येयमपि ते…

श्री गणपति कवचम्

॥ श्री गणपति कवचम् ॥ ॥ गौर्युवाच ॥ एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥ दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः । अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २॥ ॥ मुनिरुवाच ॥ ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगेत्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्तुर्ये तु द्विभुजं सिताङ्गरुचिरं…

नवग्रह कवच

॥नवग्रह कवचम्॥ । ब्रह्मोवाच । शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः । मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः । बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः । जठरश्च शनिः पातु जिह्वां मे दितिनन्दनः । पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च । तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा । अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च । गुह्यं…

श्री भवानी कवच

॥श्री भवानी कवचम्॥ श्री पार्वत्युवाच भगवन् सर्वमाख्यातं मन्त्रं यन्त्रं शुभ प्रदम् । भवान्याः कवचं ब्रूहि यद्यहं वल्लभा तव ॥ १॥ ईश्वर उवाच । गुह्याद्गुह्यतरं गोप्यं भवान्याः सर्वकामदम् । कवचं मोहनं देवि गुरुभक्त्या प्रकाशितम् ॥ २॥ राज्यं देयं च सर्वस्वं कवचं न प्रकाशयेत् । गुरु भक्ताय दातव्यमन्यथा सिद्धिदं नहि ॥ ३॥ ॐ अस्य श्रीभवानी कवचस्य सदाशिव…

श्री गायत्री कवच

॥गायत्री कवचम्‌॥ विनियोग अस्य श्री गायत्रीकवचस्तोत्रमन्त्रस्य ब्रह्म-विष्णु-महेश्वरा ऋषय;, ऋग,-यजुः-सामा-ऽथर्वाणि छन्दांसि, परब्रह्मस्व-रूपिणी गायत्री देवता तद्बीजम्‌, भर्गः शक्तिः, धियः कीलकम्‌, मोक्षार्थे जपे विनियोगः । न्यास ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः, ॐ वरेण्यं विष्णवात्मने शिरसे स्वाहा, ॐ भर्गोदेवस्य रुद्रात्मने शिखायै वषट्, ॐ धीमहि ईश्वरात्मने कवचाय हुम्‌ ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट्, ॐ प्रचोदयात्‌ परब्रह्मतत्त्वात्मने अस्त्राय फट् ।…

बुध कवच स्तोत्र

‖बुध कवच स्तोत्र‖ विनियोगः अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः, अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः| अथ बुध कवचम् बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः | पीताम्बरधरः पातु पीतमाल्यानुलेपनः ‖ 1 ‖ कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा | नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ‖ 2 ‖ घाणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम | कण्ठं पातु…

आदित्य कवच पाठ

॥आदित्य कवच पाठ विधि॥ सर्वप्रथम नित्यकर्म आदि से निर्वत्त होकर एक लाल रंग का स्वच्छ आसान बिछायें। अब पूर्व दिशा की ओर मुख करके पद्मासन में बैठ जायें अपने सामने भगवान सूर्यदेव का छायाचित्र अथवा मूर्ति स्थापित करें, दोनों में से कुछ भी उपलब्ध न होने की दशा में आकाश में पूर्व दिशा सूर्य देव…

बृहस्पति कवच पाठ

॥बृहस्पति कवच पाठ करने के लाभ॥ बृहस्पति कवच का पाठ करने से जातक को बृहस्पति की महादशा तथा अन्तर्दशा में लाभ होता है। इस कवच के नियमित पाठ से विवाह सम्बन्धी समस्याओं का निवारण होता है। बृहस्पति कवच का दैनिक पाठ करने से घर में धन – धान्य की पूर्ति होती है। यदि आपकी कुण्डली…

श्री नारायण कवच

॥ श्री नारायण कवच ॥ ॐ श्री विष्णवे नमः ॥ ॐ श्री विष्णवे नमः ॥ ॐ श्री विष्णवे नमः ॥ ॐ नमो नारायणाय ॥ ॐ नमो नारायणाय ॥ ॐ नमो नारायणाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताड़् घ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचापपाशान्…

श्री वैद्यनाथष्टकम्

|| अष्टकम् || श्री राम सौमित्रिजतायुवेद षडाननादित्य कुजार्चिताय। श्री नीलकण्ठाय दयामयाय श्री वैद्यनाथाय नमः शिवाय । गङ्गा प्रवाहेन्दु जटाधराय त्रिलोचनाय स्मरकालहन्त्रे। समस्त देवैरभिपूजिताय श्री वैद्यनाथाय नमः शिवाय । भक्तः प्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम्। प्रत्यक्ष लीलाय मनुष्यलोके श्री वैद्यनाथाय नमः शिवाय । प्रभूतवातादि समस्तरोग प्रनाशकत्रे मुनिवन्दिताय। प्रभाकरेन्द्वग्निविलोचनाय श्री वैद्यनाथाय नमः शिवाय । वाक्श्रोत्र नेत्राङ्घ्रि विहीनजन्तोः…

श्री भवानी अष्टकम्

|| अष्टकम् || न ततो न माता न उर्ण दाता न पुत्रो न पुत्री न भृत्यो न भर्ता । न जाय न विद्या न वृत्तिमयव गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ भवब्धावपरे महादुःखभिरु पपात प्रकामि प्रलोभि प्रमत्ततः । कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ जानामि तन्त्रं न च स्तोत्रमंत्रम् । नमि जाना पूजां न च…

श्री शनि अष्टकम्

|| अष्टकम् || नम: कृष्णाय नीलाय शितिकण्ठ निभाय च। नम: कालाग्निरूपाय कृतान्ताय च वै नम:। नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च। नमो विशालनेत्राय शुष्कोदर भयाकृते। नम: पुष्कलगात्राय स्थूलरोम्णेऽथ वै नम:। नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते। नमस्ते कोटराक्षाय दुर्नरीक्ष्याय वै नम:। नमो घोराय रौद्राय भीषणाय कपालिने। नमस्ते सर्वभक्षाय बलीमुख नमोऽस्तु ते। सूर्यपुत्र नमस्तेऽस्तु भास्करेऽभयदाय च। अधोदृष्टे:…

श्री कुंज बिहारी अष्टकम

|| अष्टकम || य: स्तूयते श्रुतिगणैर्निपुणैरजस्रं, सम्पूज्यते क्रतुगतै: प्रणतै: क्रियाभि:। तं सर्वकर्मफ़लदं निजसेवकानां, श्रीमद्‍ विहारिचरणं शरणं प्रपद्ये॥ यं मानसे सुमतयो यतयो निधाय, सद्यो जहु: सहृदया हृदयान्धकारम्। तं चन्द्रमण्डल-नखावलि-दीप्यमानं, श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥ येन क्षणेन समकारि विपद्वियोगो, ध्यानास्पदं सुगमितेन नुतेन विज्ञै:। तं तापवारण-निवारण-सांकुशांकं , श्री मद्‍ विहारिचरणं शरणं प्रपद्ये॥ यस्मै विधाय विधिना विधिनारदाद्या:, पूजां विवेकवरदां…

श्री रंगनाथ अष्टकम्

|| अष्टकम् || आनंदरूपे निजबोधरूपे ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे। शशाङ्रूपे रमणीयरूपे श्रीरंगरूपे रमतां मनो मे ॥ कावेरीतिरे करुणाविलोले मंदारमूले धृतचारुकेले। दैत्यन्तकालेऽखिललोकलीले श्रीराङ्गलीले रमतां मनो मे ॥ लक्ष्मीनिवासे जगतां निवासे हृतपद्मवासे रविबिम्बवासे। कृपानिवासे गुणवृन्दवासे श्रीरंगवासे रमतां मनो मे ॥ ब्रह्मादिवन्द्ये जगदेकवन्द्ये मुकुन्दवन्द्ये सुरनाथवन्द्ये। व्यासादिवन्द्ये सनकादिवन्द्ये श्रीराङ्गवन्द्ये रमतां मनो मे ॥ ब्रह्माधिराजे गरुड़ाधिराजे वैकुंठराजे सुरराजराजे। त्रैलोक्यराजेऽखिललोकराजे श्रीरंगराजे रमतां मनो…

श्रीरुद्राष्टकं

|| अथ श्रीरुद्राष्टकं || नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेहम् निराकारमोङ्करमूलं तुरीयं गिराज्ञानगोतीतमीशं गिरीशम् । करालं महाकालकालं कृपालं गुणागारसंसारपारं नतोहम् तुषाराद्रिसंकाशगौरं गभिरं मनोभूतकोटिप्रभाश्री शरीरम् । स्फुरन्मौलिकल्लोलिनी चारुगङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गा चलत्कुण्डलं भ्रूसुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम् । मृगाधीशचर्माम्बरं मुण्डमालं प्रियं शङ्करं सर्वनाथं भजामि प्रचण्डं प्रकृष्टं प्रगल्भं परेशं अखण्डं अजं भानुकोटिप्रकाशं…

श्री हनुमदष्टकम्

|| श्री हनुमदष्टकम् || श्रीरघुराजपदाब्जनिकेतन पंकजलोचन मंगलराशे चंडमहाभुजदंड सुरारिविखंडनपंडित पाहि दयालो। पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं पुत्रधनस्वजनात्मगृहादिषु सक्तमतेरतिकिल्बिषमूर्तेः। केनचिदप्यमलेन पुराकृतपुण्यसुपुंजलवेन विभो वै त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम्॥ संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषं प्राप्य सुदुःखसहस्रभुजंगविषैकसमाकुलसर्वतनोर्मे। घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदांबुजदास्यम्॥ संसृतिसिंधुविशालकरालमहाबलकालझषग्रसनार्तं व्यग्रसमग्रधियं कृपणं च महामदनक्रसुचक्रहृतासुम्। कालमहारसनोर्मिनिपीडितमुद्धर…