श्री महालक्ष्मी अष्टोत्तरशतनामावली १

|| श्री महालक्ष्मी अष्टोत्तरशतनामावली १ || ओं श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः । ओं श्रीं ह्रीं क्लीं मन्त्रलक्ष्म्यै नमः । ओं श्रीं ह्रीं क्लीं मायालक्ष्म्यै नमः । ओं श्रीं ह्रीं क्लीं मतिप्रदायै नमः । ओं श्रीं ह्रीं क्लीं मेधालक्ष्म्यै नमः । ओं श्रीं ह्रीं क्लीं मोक्षलक्ष्म्यै नमः । ओं श्रीं ह्रीं क्लीं महीप्रदायै नमः ।…

श्री बालाष्टोत्तरशतनामावली २

|| श्री बालाष्टोत्तरशतनामावली २ || ओं श्रीबालायै नमः । ओं श्रीमहादेव्यै नमः । ओं श्रीमत्पञ्चासनेश्वर्यै नमः । ओं शिववामाङ्गसम्भूतायै नमः । ओं शिवमानसहंसिन्यै नमः । ओं त्रिस्थायै नमः । ओं त्रिनेत्रायै नमः । ओं त्रिगुणायै नमः । ओं त्रिमूर्तिवशवर्तिन्यै नमः । ९ ओं त्रिजन्मपापसंहर्त्र्यै नमः । ओं त्रियम्बककुटम्बिन्यै नमः । ओं बालार्ककोटिसङ्काशायै नमः । ओं…

श्री बालात्रिपुरसुन्दरी अष्टोत्तरशतनामावली

|| श्री बालात्रिपुरसुन्दरी अष्टोत्तरशतनामावली || ओं कल्याण्यै नमः । ओं त्रिपुरायै नमः । ओं बालायै नमः । ओं मायायै नमः । ओं त्रिपुरसुन्दर्यै नमः । ओं सुन्दर्यै नमः । ओं सौभाग्यवत्यै नमः । ओं क्लीङ्कार्यै नमः । ओं सर्वमङ्गलायै नमः । ९ ओं ह्रीङ्कार्यै नमः । ओं स्कन्दजनन्यै नमः । ओं परायै नमः । ओं…

श्री पद्मावती अष्टोत्तरशतनामावली

|| श्री पद्मावती अष्टोत्तरशतनामावली || ओं पद्मावत्यै नमः । ओं देव्यै नमः । ओं पद्मोद्भवायै नमः । ओं करुणप्रदायिन्यै नमः । ओं सहृदयायै नमः । ओं तेजस्वरूपिण्यै नमः । ओं कमलमुखै नमः । ओं पद्मधरायै नमः । ओं श्रियै नमः । ९ ओं पद्मनेत्रे नमः । ओं पद्मकरायै नमः । ओं सुगुणायै नमः । ओं…

श्री नृसिंह अष्टोत्तरशतनामावली

|| श्री नृसिंह अष्टोत्तरशतनामावली || ओं नारसिंहाय नमः । ओं महासिंहाय नमः । ओं दिव्यसिंहाय नमः । ओं महाबलाय नमः । ओं उग्रसिंहाय नमः । ओं महादेवाय नमः । ओं स्तम्भजाय नमः । ओं उग्रलोचनाय नमः । ओं रौद्राय नमः । ९ ओं सर्वाद्भुताय नमः । ओं श्रीमते नमः । ओं योगानन्दाय नमः । ओं…

श्री नागदेवता अष्टोत्तरशतनामावली

|| श्री नागदेवता अष्टोत्तरशतनामावली || ओं अनन्ताय नमः । ओं आदिशेषाय नमः । ओं अगदाय नमः । ओं अखिलोर्वेचराय नमः । ओं अमितविक्रमाय नमः । ओं अनिमिषार्चिताय नमः । ओं आदिवन्द्यानिवृत्तये नमः । ओं विनायकोदरबद्धाय नमः । ओं विष्णुप्रियाय नमः । ९ ओं वेदस्तुत्याय नमः । ओं विहितधर्माय नमः । ओं विषधराय नमः । ओं…

देवीवैभवाश्चर्याष्टोत्तरशतनामावली

|| देवीवैभवाश्चर्याष्टोत्तरशतनामावली || ओं परमानन्दलहर्यै नमः । ओं परचैतन्यदीपिकायै नमः । ओं स्वयम्प्रकाशकिरणायै नमः । ओं नित्यवैभवशालिन्यै नमः । ओं विशुद्धकेवलाखण्डसत्यकालात्मरूपिण्यै नमः । ओं आदिमध्यान्तरहितायै नमः । ओं महामायाविलासिन्यै नमः । ओं गुणत्रयपरिच्छेत्र्यै नमः । ओं सर्वतत्त्वप्रकाशिन्यै नमः । ९ ओं स्त्रीपुंसभावरसिकायै नमः । ओं जगत्सर्गादिलम्पटायै नमः । ओं अशेषनामरूपादिभेदच्छेदरविप्रभायै नमः । ओं अनादिवासनारूपायै नमः…

श्री देवसेनाष्टोत्तरशतनामावली (पाठान्तरम्)

|| श्री देवसेनाष्टोत्तरशतनामावली (पाठान्तरम्) || ध्यानम् । पीतामुत्पलधारिणीं शचिसुतां पीताम्बरालङ्कृतां वामे लम्बकरां महेन्द्रतनयां मन्दारमालाधराम् । देवैरर्चितपादपद्मयुगलां स्कन्दस्य वामे स्थितां सेनां दिव्यविभूषितां त्रिनयनां देवीं त्रिभङ्गीं भजे ॥ ओं देवसेनायै नमः । ओं पीताम्बरायै नमः । ओं उत्पलधारिण्यै नमः । ओं ज्वालिन्यै नमः । ओं ज्वलनरूपायै नमः । ओं ज्वलन्नेत्रायै नमः । ओं ज्वलत्केशायै नमः । ओं…

श्री देवसेना अष्टोत्तरशतनामावली

|| श्री देवसेना अष्टोत्तरशतनामावली || ओं पीताम्बर्यै नमः । ओं देवसेनायै नमः । ओं दिव्यायै नमः । ओं उत्पलधारिण्यै नमः । ओं अणिमायै नमः । ओं महादेव्यै नमः । ओं करालिन्यै नमः । ओं ज्वालनेत्रिण्यै नमः । ओं महालक्ष्म्यै नमः । ९ ओं वाराह्यै नमः । ओं ब्रह्मविद्यायै नमः । ओं सरस्वत्यै नमः । ओं…

श्री दुर्गाष्टोत्तरशतनामावली १

|| श्री दुर्गाष्टोत्तरशतनामावली १ || ओं सत्यै नमः । ओं साध्व्यै नमः । ओं भवप्रीतायै नमः । ओं भवान्यै नमः । ओं भवमोचन्यै नमः । ओं आर्यायै नमः । ओं दुर्गायै नमः । ओं जयायै नमः । ओं आद्यायै नमः । ९ ओं त्रिनेत्रायै नमः । ओं शूलधारिण्यै नमः । ओं पिनाकधारिण्यै नमः । ओं…

श्री कमलाष्टोत्तरशतनामावली

|| श्री कमलाष्टोत्तरशतनामावली || ओं महामायायै नमः । ओं महालक्ष्म्यै नमः । ओं महावाण्यै नमः । ओं महेश्वर्यै नमः । ओं महादेव्यै नमः । ओं महारात्र्यै नमः । ओं महिषासुरमर्दिन्यै नमः । ओं कालरात्र्यै नमः । ओं कुह्वै नमः । ९ ओं पूर्णायै नमः । ओं आनन्दायै नमः । ओं आद्यायै नमः । ओं भद्रिकायै…

श्री बगलाष्टोत्तरशतनामावली

|| श्री बगलाष्टोत्तरशतनामावली || ओं बगलायै नमः । ओं विष्णुवनितायै नमः । ओं विष्णुशङ्करभामिन्यै नमः । ओं बहुलायै नमः । ओं देवमात्रे नमः । ओं महाविष्णुप्रस्वै नमः । ओं महामत्स्यायै नमः । ओं महाकूर्मायै नमः । ओं महावाराहरूपिण्यै नमः । ९ ओं नरसिंहप्रियायै नमः । ओं रम्यायै नमः । ओं वामनायै नमः । ओं वटुरूपिण्यै…

श्री धूमावत्यष्टोत्तरशतनामावली

|| श्री धूमावत्यष्टोत्तरशतनामावली || ओं धूमावत्यै नमः । ओं धूम्रवर्णायै नमः । ओं धूम्रपानपरायणायै नमः । ओं धूम्राक्षमथिन्यै नमः । ओं धन्यायै नमः । ओं धन्यस्थाननिवासिन्यै नमः । ओं अघोराचारसन्तुष्टायै नमः । ओं अघोराचारमण्डितायै नमः । ओं अघोरमन्त्रसम्प्रीतायै नमः । ९ ओं अघोरमन्त्रपूजितायै नमः । ओं अट्टाट्टहासनिरतायै नमः । ओं मलिनाम्बरधारिण्यै नमः । ओं वृद्धायै…

श्री छिन्नमस्तादेवि अष्टोत्तरशतनामावली

|| श्री छिन्नमस्तादेवि अष्टोत्तरशतनामावली || ओं छिन्नमस्तायै नमः । ओं महाविद्यायै नमः । ओं महाभीमायै नमः । ओं महोदर्यै नमः । ओं चण्डेश्वर्यै नमः । ओं चण्डमात्रे नमः । ओं चण्डमुण्डप्रभञ्जिन्यै नमः । ओं महाचण्डायै नमः । ओं चण्डरूपायै नमः । ९ ओं चण्डिकायै नमः । ओं चण्डखण्डिन्यै नमः । ओं क्रोधिन्यै नमः । ओं…

श्री त्रिपुरभैरवी अष्टोत्तरशतनामावली

|| श्री त्रिपुरभैरवी अष्टोत्तरशतनामावली || ओं भैरव्यै नमः । ओं भैरवाराध्यायै नमः । ओं भूतिदायै नमः । ओं भूतभावनायै नमः । ओं आर्यायै नमः । ओं ब्राह्म्यै नमः । ओं कामधेनवे नमः । ओं सर्वसम्पत्प्रदायिन्यै नमः । ओं त्रैलोक्यवन्दितदेव्यै नमः । ९ ओं देव्यै नमः । ओं महिषासुरमर्दिन्यै नमः । ओं मोहघ्न्यै नमः । ओं…

श्री भुवनेश्वरी अष्टोत्तरशतनामवली

|| श्री भुवनेश्वरी अष्टोत्तरशतनामवली || ओं महामायायै नमः । ओं महाविद्यायै नमः । ओं महायोगायै नमः । ओं महोत्कटायै नमः । ओं माहेश्वर्यै नमः । ओं कुमार्यै नमः । ओं ब्रह्माण्यै नमः । ओं ब्रह्मरूपिण्यै नमः । ओं वागीश्वर्यै नमः । ९ ओं योगरूपायै नमः । ओं योगिनीकोटिसेवितायै नमः । ओं जयायै नमः । ओं…

श्री षोडशी अष्टोत्तरशतनामावली

|| श्री षोडशी अष्टोत्तरशतनामावली || ओं त्रिपुरायै नमः । ओं षोडश्यै नमः । ओं मात्रे नमः । ओं त्र्यक्षरायै नमः । ओं त्रितयायै नमः । ओं त्रय्यै नमः । ओं सुन्दर्यै नमः । ओं सुमुख्यै नमः । ओं सेव्यायै नमः । ९ ओं सामवेदपरायणायै नमः । ओं शारदायै नमः । ओं शब्दनिलयायै नमः । ओं…

श्री ताराम्बा अष्टोत्तरशतनामावली

|| श्री ताराम्बा अष्टोत्तरशतनामावली || ओं तारिण्यै नमः । ओं तरलायै नमः । ओं तन्व्यै नमः । ओं तारायै नमः । ओं तरुणवल्लर्यै नमः । ओं ताररूपायै नमः । ओं तर्यै नमः । ओं श्यामायै नमः । ओं तनुक्षीणपयोधरायै नमः । ९ ओं तुरीयायै नमः । ओं तरुणायै नमः । ओं तीव्रगमनायै नमः । ओं…

ककारादि श्री काली अष्टोत्तरशतनामावली

|| ककारादि श्री काली अष्टोत्तरशतनामावली || ओं काल्यै नमः । ओं कपालिन्यै नमः । ओं कान्तायै नमः । ओं कामदायै नमः । ओं कामसुन्दर्यै नमः । ओं कालरात्र्यै नमः । ओं कालिकायै नमः । ओं कालभैरवपूजितायै नमः । ओं कुरुकुल्लायै नमः । ९ ओं कामिन्यै नमः । ओं कमनीयस्वभाविन्यै नमः । ओं कुलीनायै नमः ।…

श्री गणेश गकाराष्टोत्तरशतनामावली

|| श्री गणेश गकाराष्टोत्तरशतनामावली || ओं गणेश्वराय नमः । ओं गणाध्यक्षाय नमः । ओं गणत्रात्रे नमः । ओं गणञ्जयाय नमः । ओं गणनाथाय नमः । ओं गणक्रीडाय नमः । ओं गणकेलिपरायणाय नमः । ओं गणप्राज्ञाय नमः । ओं गणधाम्ने नमः । ९ ओं गणप्रवणमानसाय नमः । ओं गणसौख्यप्रदात्रे नमः । ओं गणभूतये नमः । ओं…

श्री गणेशाष्टोत्तरशतनामावली

|| श्री गणेशाष्टोत्तरशतनामावली || ओं गजाननाय नमः । ओं गणाध्यक्षाय नमः । ओं विघ्नराजाय नमः । ओं विनायकाय नमः । ओं द्वैमातुराय नमः । ओं सुमुखाय नमः । ओं प्रमुखाय नमः । ओं सन्मुखाय नमः । ओं कृतिने नमः । ९ ओं ज्ञानदीपाय नमः । ओं सुखनिधये नमः । ओं सुराध्यक्षाय नमः । ओं सुरारिभिदे…

श्री गणपति गकाराष्टोत्तरशतनामावली

|| श्री गणपति गकाराष्टोत्तरशतनामावली || ओं गकाररूपाय नमः । ओं गम्बीजाय नमः । ओं गणेशाय नमः । ओं गणवन्दिताय नमः । ओं गणनीयाय नमः । ओं गणाय नमः । ओं गण्याय नमः । ओं गणनातीतसद्गुणाय नमः । ओं गगनादिकसृजे नमः । ९ ओं गङ्गासुताय नमः । ओं गङ्गासुतार्चिताय नमः । ओं गङ्गाधरप्रीतिकराय नमः । ओं…

दारिद्र्य दहन शिव स्तोत्रम्

॥ दारिद्र्य दहन शिव स्तोत्रम् ॥ विश्वेश्वराय नरकार्णव तारणाय कर्णामृताय शशिशेखर धारणाय । कर्पूरकांति धवलाय जटाधराय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ गौरीप्रियाय रजनीश कलाधराय कालांतकाय भुजगाधिप कंकणाय । गंगाधराय गजराज विमर्धनाय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ भक्तप्रियाय भवरोग भयापहाय उग्राय दुःख भवसागर तारणाय । ज्योतिर्मयाय गुणनाम सुनृत्यकाय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ चर्मांबराय शवभस्म विलेपनाय फालेक्षणाय मणिकुंडल मंडिताय…

भैरवरूप शिव स्तुति

॥ भैरवरूप शिव स्तुति ॥ देव, भीषणाकार, भैरव, भयंकर, भूत-प्रेत-प्रमथाधिपति, विपति-हर्ता । मोह-मूषक-मार्जार, संसार-भय-हरण, तारण-तरण, अभय कर्ता ॥ अतुल बल, विपुलविस्तार, विग्रहगौर, अमल अति धवल धरणीधराभं । शिरसि संकुलित-कल-जूट पिंगलजटा, पटल शत-कोटि-विद्युच्छटाभं ॥ भ्राज विबुधापगा आप पावन परम, मौलि-मालेव शोभा विचित्रं । ललित लल्लाटपर राज रजनीशकल, कलाधर, नौमि हर धनद-मित्रं ॥ इंदु-पावक-भानु-भानुनयन, मर्दन-मयन, गुण-अयन, ज्ञान-विज्ञान-रूपं…

शिव स्वर्णमाला स्तुति

॥शिव स्वर्णमाला स्तुति॥ साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ ईशगिरीश नरेश परेश महेश बिलेशय भूषण भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ उमया दिव्य सुमङ्गल विग्रह यालिङ्गित वामाङ्ग विभो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्॥ ऊरी कुरु मामज्ञमनाथं दूरी कुरु मे दुरितं भो। साम्ब सदाशिव शम्भो शङ्कर शरणं मे…

श्री कृष्ण अष्टोत्तरशतनामावलिः

|| श्री कृष्ण अष्टोत्तरशतनामावलिः || ओं श्री कृष्णाय नमः । ओं कमलानाथाय नमः । ओं वासुदेवाय नमः । ओं सनातनाय नमः । ओं वसुदेवात्मजाय नमः । ओं पुण्याय नमः । ओं लीलामानुषविग्रहाय नमः । ओं श्रीवत्सकौस्तुभधराय नमः । ओं यशोदावत्सलाय नमः । ९ ओं हरये नमः । ओं चतुर्भुजात्तचक्रासिगदाशङ्खाद्यायुधाय नमः । ओं देवकीनन्दनाय नमः ।…

श्री कुबेर अष्टोत्तरशतनामावलिः

|| श्री कुबेर अष्टोत्तरशतनामावलिः || ओं कुबेराय नमः । ओं धनदाय नमः । ओं श्रीमते नमः । ओं यक्षेशाय नमः । ओं गुह्यकेश्वराय नमः । ओं निधीशाय नमः । ओं शङ्करसखाय नमः । ओं महालक्ष्मीनिवासभुवे नमः । ओं महापद्मनिधीशाय नमः । ९ ओं पूर्णाय नमः । ओं पद्मनिधीश्वराय नमः । ओं शङ्खाख्यनिधिनाथाय नमः । ओं…

श्री कार्तवीर्यार्जुन अष्टोत्तरशतनामावली

|| श्री कार्तवीर्यार्जुन अष्टोत्तरशतनामावली || ओं कार्तवीर्यार्जुनाय नमः । ओं कामिने नमः । ओं कामदाय नमः । ओं कामसुन्दराय नमः । ओं कल्याणकृते नमः । ओं कलङ्कच्छिदे नमः । ओं कार्तस्वरविभूषणाय नमः । ओं कोटिसूर्यसमप्रभाय नमः । ओं कल्पाय नमः । ९ ओं काश्यपवल्लभाय नमः । ओं कलानाथमुखाय नमः । ओं कान्ताय नमः । ओं…

श्री कामाक्ष्यष्टोत्तरशतनामावली

|| श्री कामाक्ष्यष्टोत्तरशतनामावली || ओं कालकण्ठ्यै नमः । ओं त्रिपुरायै नमः । ओं बालायै नमः । ओं मायायै नमः । ओं त्रिपुरसुन्दर्यै नमः । ओं सुन्दर्यै नमः । ओं सौभाग्यवत्यै नमः । ओं क्लीङ्कार्यै नमः । ओं सर्वमङ्गलायै नमः । ९ ओं ऐङ्कार्यै नमः । ओं स्कन्दजनन्यै नमः । ओं परायै नमः । ओं पञ्चदशाक्षर्यै…

श्री इन्दिराष्टोत्तरशतनामावली

|| श्री इन्दिराष्टोत्तरशतनामावली || ओं इन्दिरायै नमः । ओं विष्णुहृदयमन्दिरायै नमः । ओं पद्मसुन्दरायै नमः । ओं नन्दिताखिलभक्तश्रियै नमः । ओं नन्दिकेश्वरवन्दितायै नमः । ओं केशवप्रियचारित्रायै नमः । ओं केवलानन्दरूपिण्यै नमः । ओं केयूरहारमञ्जीरायै नमः । ओं केतकीपुष्पधारण्यै नमः । ९ ओं कारुण्यकवितापाङ्ग्यै नमः । ओं कामितार्थप्रदायन्यै नमः । ओं कामधुक्सदृशा शक्त्यै नमः । ओं…

श्री आदिशङ्कराचार्य अष्टोत्तरशतनामावलिः

|| श्री आदिशङ्कराचार्य अष्टोत्तरशतनामावलिः || ओं श्रीशङ्कराचार्यवर्याय नमः । ओं ब्रह्मानन्दप्रदायकाय नमः । ओं अज्ञानतिमिरादित्याय नमः । ओं सुज्ञानाम्बुधिचन्द्रमसे नमः । ओं वर्णाश्रमप्रतिष्ठात्रे नमः । ओं श्रीमते नमः । ओं मुक्तिप्रदायकाय नमः । ओं शिष्योपदेशनिरताय नमः । ओं भक्ताभीष्टप्रदायकाय नमः । ९ । ओं सूक्ष्मतत्त्वरहस्यज्ञाय नमः । ओं कार्याकार्यप्रबोधकाय नमः । ओं ज्ञानमुद्राञ्चितकराय नमः ।…

श्री सूर्य कवच स्तोत्रम्

॥ श्री सूर्य कवच स्तोत्रम् ॥ ॥ याज्ञवल्क्य उवाच ॥ श्रृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥ देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् । ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥ शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः । नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥ घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः । जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः ॥ स्कन्धौ…

श्री शनि अष्टकम्

|| शनि अष्टकम् || नम: कृष्णाय नीलाय शितिकण्ठ निभाय च। नम: कालाग्निरूपाय कृतान्ताय च वै नम:। नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च। नमो विशालनेत्राय शुष्कोदर भयाकृते। नम: पुष्कलगात्राय स्थूलरोम्णेऽथ वै नम:। नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते। नमस्ते कोटराक्षाय दुर्नरीक्ष्याय वै नम:। नमो घोराय रौद्राय भीषणाय कपालिने। नमस्ते सर्वभक्षाय बलीमुख नमोऽस्तु ते। सूर्यपुत्र नमस्तेऽस्तु भास्करेऽभयदाय च।…

श्री विद्यालक्ष्मी अष्टोत्तरशतनामावली

|| श्री विद्यालक्ष्मी अष्टोत्तरशतनामावली || ओं ऐं ओं विद्यालक्ष्म्यै नमः । ओं ऐं ओं वाग्देव्यै नमः । ओं ऐं ओं परदेव्यै नमः । ओं ऐं ओं निरवद्यायै नमः । ओं ऐं ओं पुस्तकहस्तायै नमः । ओं ऐं ओं ज्ञानमुद्रायै नमः । ओं ऐं ओं श्रीविद्यायै नमः । ओं ऐं ओं विद्यारूपायै नमः । ओं ऐं…

श्री सन्तानलक्ष्मी अष्टोत्तरशतनामावली

|| श्री सन्तानलक्ष्मी अष्टोत्तरशतनामावली || ओं ह्रीं श्रीं क्लीं सन्तानलक्ष्म्यै नमः । ओं ह्रीं श्रीं क्लीं असुरघ्न्यै नमः । ओं ह्रीं श्रीं क्लीं अर्चितायै नमः । ओं ह्रीं श्रीं क्लीं अमृतप्रसवे नमः । ओं ह्रीं श्रीं क्लीं अकाररूपायै नमः । ओं ह्रीं श्रीं क्लीं अयोध्यायै नमः । ओं ह्रीं श्रीं क्लीं अश्विन्यै नमः । ओं…

श्री गजलक्ष्मी अष्टोत्तरशतनामावली

|| श्री गजलक्ष्मी अष्टोत्तरशतनामावली || ओं श्रीं ह्रीं क्लीं गजलक्ष्म्यै नमः । ओं श्रीं ह्रीं क्लीं अनन्तशक्त्यै नमः । ओं श्रीं ह्रीं क्लीं अज्ञेयायै नमः । ओं श्रीं ह्रीं क्लीं अणुरूपायै नमः । ओं श्रीं ह्रीं क्लीं अरुणाकृत्यै नमः । ओं श्रीं ह्रीं क्लीं अवाच्यायै नमः । ओं श्रीं ह्रीं क्लीं अनन्तरूपायै नमः । ओं…

श्री धैर्यलक्ष्मी अष्टोत्तरशतनामावली

|| श्री धैर्यलक्ष्मी अष्टोत्तरशतनामावली || ओं श्रीं ह्रीं क्लीं धैर्यलक्ष्म्यै नमः । ओं श्रीं ह्रीं क्लीं अपूर्वायै नमः । ओं श्रीं ह्रीं क्लीं अनाद्यायै नमः । ओं श्रीं ह्रीं क्लीं अदिरीश्वर्यै नमः । ओं श्रीं ह्रीं क्लीं अभीष्टायै नमः । ओं श्रीं ह्रीं क्लीं आत्मरूपिण्यै नमः । ओं श्रीं ह्रीं क्लीं अप्रमेयायै नमः । ओं…

श्री धान्यलक्ष्मी अष्टोत्तरशतनामावली

|| श्री धान्यलक्ष्मी अष्टोत्तरशतनामावली || ओं श्रीं क्लीं धान्यलक्ष्म्यै नमः । ओं श्रीं क्लीं आनन्दाकृत्यै नमः । ओं श्रीं क्लीं अनिन्दितायै नमः । ओं श्रीं क्लीं आद्यायै नमः । ओं श्रीं क्लीं आचार्यायै नमः । ओं श्रीं क्लीं अभयायै नमः । ओं श्रीं क्लीं अशक्यायै नमः । ओं श्रीं क्लीं अजयायै नमः । ओं श्रीं…

श्री गुरु कवचम्

॥ श्री गुरु कवचम् ॥ ॥ श्रीईश्वर उवाच ॥ श्रृणु देवि! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । लोकोपकारकं प्रश्नं न केनापि कृतं पुरा ॥ १॥ अद्य प्रभृति कस्यापि न ख्यातं कवचं मया । देशिकाः बहवः सन्ति मन्त्रसाधनतत्पराः ॥ २॥ न तेषां जायते सिद्धिः मन्त्रैर्वा चक्रपूजनैः । गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः । वृथाश्रमो भवेत् तस्य न सिद्धिर्मन्त्रपूजनैः ॥…

श्री आदिलक्ष्मी अष्टोत्तरशतनामावली

|| श्री आदिलक्ष्मी अष्टोत्तरशतनामावली || ओं श्रीं आदिलक्ष्म्यै नमः । ओं श्रीं अकारायै नमः । ओं श्रीं अव्ययायै नमः । ओं श्रीं अच्युतायै नमः । ओं श्रीं आनन्दायै नमः । ओं श्रीं अर्चितायै नमः । ओं श्रीं अनुग्रहायै नमः । ओं श्रीं अमृतायै नमः । ओं श्रीं अनन्तायै नमः । ९ ओं श्रीं इष्टप्राप्त्यै नमः…

श्री सायिनाथ अष्टकम्

|| श्री सायिनाथ अष्टकम् || पत्रिग्राम समुद्भूतं द्वारकामायि वासिनम् । भक्ताभीष्टप्रदं देवं सायिनाथं नमाम्यहम् ॥ १ ॥ महोन्नत कुलेजातं क्षीराम्बुधि समे शुभे । द्विजराजं तमोघ्नं तं सायिनाथं नमाम्यहम् ॥ २ ॥ जगदुद्धारणार्थं यो नररूप धरो विभुः । योगिनं च महात्मानं सायिनाथं नमाम्यहम् ॥ ३ ॥ साक्षात्कारे जये लाभे स्वात्मारामो गुरोर्मुखात् । निर्मलं मम गात्रं च…

श्री सायिबाबा प्रार्थनाष्टकम्

|| श्री सायिबाबा प्रार्थनाष्टकम् || शान्तचित्ता महाप्रज्ञा सायिनाथा दयाघना । दयासिन्धो सत्स्वरूपा मायातमविनाशक ॥ १ ॥ जातिगोत्रातीतसिद्धा अचिन्त्यकरुणालया । पाहि मां पाहि मां नाथा शिर्डी ग्रामनिवासया ॥ २ ॥ ज्ञानसूर्य ज्ञानदाता सर्वमङ्गलकारका । भक्तचित्तमरालस्त्वं शरणागतरक्षका ॥ ३ ॥ सृष्टिकर्ता विधाता त्वं पाता त्वं इन्दिरापतिः । जगत्रयं लयं नेता रुद्रस्त्वं सुनिश्चितम् ॥ ४ ॥ वसुधायां वित्तस्थानं…

श्री आञ्जनेय सहस्रनाम स्तोत्रम्

|| श्री आञ्जनेय सहस्रनाम स्तोत्रम् || अस्य श्रीहनुमत्सहस्रनामस्तोत्रमहामन्त्रस्य श्रीरामचन्द्र ऋषिः अनुष्टुप्छन्दः श्रीहनुमान्महारुद्रो देवता ह्रीं श्रीं ह्रौं ह्रां बीजं श्रीं इति शक्तिः किलिकिल बुबु कारेण इति कीलकं लङ्काविध्वंसनेति कवचं मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे जपे विनियोगः । ध्यानम् – प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् । सुग्रीवादियुतं ध्यायेत् पीताम्बरसमावृतम् ॥ गोष्पदीकृतवाराशिं पुच्छमस्तकमीश्वरम् । ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥ वामहस्तसमाकृष्टदशास्याननमण्डलम् । उद्यद्दक्षिणदोर्दण्डं…

श्री आञ्जनेय अष्टोत्तर शतनामावलिः

|| श्री आञ्जनेय अष्टोत्तर शतनामावलिः || ओं आञ्जनेयाय नमः । ओं महावीराय नमः । ओं हनुमते नमः । ओं मारुतात्मजाय नमः । ओं तत्त्वज्ञानप्रदाय नमः । ओं सीतादेवीमुद्राप्रदायकाय नमः । ओं अशोकवनिकाच्छेत्रे नमः । ओं सर्वमायाविभञ्जनाय नमः । ओं सर्वबन्धविमोक्त्रे नमः । ९ ओं रक्षोविध्वंसकारकाय नमः । ओं परविद्यापरीहाराय नमः । ओं परशौर्यविनाशनाय नमः ।…

Panchtantra (पंचतंत्र)

Panchtantra (पंचतंत्र)

पंचतंत्र एक प्राचीन भारतीय ग्रंथ है, जिसे संस्कृत में लिखा गया है। इसके लेखक पंडित विष्णु शर्मा माने जाते हैं, जिन्होंने इसे राजा अमरशक्ति के बेटों को राजनीति और जीवन के महत्वपूर्ण पाठ पढ़ाने के लिए लिखा था। यह ग्रंथ कहानी-कहानी के रूप में नैतिक शिक्षा प्रदान करता है और इसे विश्व की सबसे प्रसिद्ध…

श्री आञ्जनेय अष्टोत्तरशतनाम स्तोत्रम्

|| श्री आञ्जनेय अष्टोत्तरशतनाम स्तोत्रम् || आञ्जनेयो महावीरो हनुमान्मारुतात्मजः । तत्त्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ १ ॥ अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः । सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥ २ ॥ परविद्यापरीहारः परशौर्यविनाशनः । परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥ ३ ॥ सर्वग्रहविनाशी च भीमसेनसहायकृत् । सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ ४ ॥ पारिजातद्रुमूलस्थः सर्वमन्त्रस्वरूपवान् । सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मकस्तथा ॥ ५ ॥ कपीश्वरो महाकायः सर्वरोगहरः प्रभुः…

श्री हनुमान् लांगूलास्त्र स्तोत्रम्

|| श्री हनुमान् लांगूलास्त्र स्तोत्रम् || हनुमन्नञ्जनीसूनो महाबलपराक्रम । लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १ ॥ मर्कटाधिप मार्ताण्डमण्डलग्रासकारक । लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ २ ॥ अक्षक्षपण पिङ्गाक्ष दितिजासुक्षयङ्कर । लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ३ ॥ रुद्रावतार संसारदुःखभारापहारक । लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ४ ॥ श्रीरामचरणाम्भोजमधुपायितमानस । लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ५ ॥ वालिप्रमथनक्लान्तसुग्रीवोन्मोचनप्रभो । लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ६ ॥ सीताविरहवाराशिभग्न सीतेशतारक…

श्री हनुमान् बडबानल स्तोत्रम्

|| श्री हनुमान् बडबानल स्तोत्रम् || ओं अस्य श्री हनुमद्बडबानल स्तोत्र महामन्त्रस्य श्रीरामचन्द्र ऋषिः, श्री बडबानल हनुमान् देवता, मम समस्त रोग प्रशमनार्थं आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं समस्त पापक्षयार्थं श्रीसीतारामचन्द्र प्रीत्यर्थं हनुमद्बडबानल स्तोत्र जपं करिष्ये । ओं ह्रां ह्रीं ओं नमो भगवते श्रीमहाहनुमते प्रकट पराक्रम सकल दिङ्मण्डल यशोवितान धवलीकृत जगत्त्रितय वज्रदेह, रुद्रावतार, लङ्कापुरी दहन, उमा अनलमन्त्र उदधिबन्धन, दशशिरः…

Join WhatsApp Channel Download App