|| Rahu Kavacham ||
dhyānam
praṇamāmi sadā rāhuṃ śūrpākāraṃ kirīṭinam ।
saiṃhikēyaṃ karālāsyaṃ lōkānāmabhayapradam ॥ 1॥
। atha rāhu kavacham ।
nīlāmbaraḥ śiraḥ pātu lalāṭaṃ lōkavanditaḥ ।
chakṣuṣī pātu mē rāhuḥ śrōtrē tvardhaśariravān ॥ 2॥
nāsikāṃ mē dhūmravarṇaḥ śūlapāṇirmukhaṃ mama ।
jihvāṃ mē siṃhikāsūnuḥ kaṇṭhaṃ mē kaṭhināṅghrikaḥ ॥ 3॥
bhujaṅgēśō bhujau pātu nīlamālyāmbaraḥ karau ।
pātu vakṣaḥsthalaṃ mantrī pātu kukṣiṃ vidhuntudaḥ ॥ 4॥
kaṭiṃ mē vikaṭaḥ pātu ūrū mē surapūjitaḥ ।
svarbhānurjānunī pātu jaṅghē mē pātu jāḍyahā ॥ 5॥
gulphau grahapatiḥ pātu pādau mē bhīṣaṇākṛtiḥ ।
sarvāṇyaṅgāni mē pātu nīlachandanabhūṣaṇaḥ ॥ 6॥
phalaśrutiḥ
rāhōridaṃ kavachamṛddhidavastudaṃ yō
bhaktyā paṭhatyanudinaṃ niyataḥ śuchiḥ san ।
prāpnōti kīrtimatulāṃ śriyamṛddhi-
māyurārōgyamātmavijayaṃ cha hi tatprasādāt ॥ 7॥
Found a Mistake or Error? Report it Now
