Download HinduNidhi App
Shani Dev

शनि कवच

Shani Kavacham Hindi

Shani DevKavach (कवच संग्रह)हिन्दी
Share This

|| शनि कवच ||

नीलाम्बरो नीलवपुः किरीटी
गृध्रस्थितस्त्रासकरो धनुष्मान्।

चतुर्भुजः सूर्यसुतः प्रसन्नः
सदा मम स्यात् परतः प्रशान्तः।

ब्रह्मोवाच-
श्रुणुध्वमृषयः सर्वे शनिपीडाहरं महत्।

कवचं शनिराजस्य सौरेरिदमनुत्तमम्।

कवचं देवतावासं वज्रपञ्जरसंज्ञकम्।

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम्।

ओं श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः।

नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः।

नासां वैवस्वतः पातु मुखं मे भास्करः सदा।

स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः।

स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः।

वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा।

नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा।

ऊरू ममान्तकः पातु यमो जानुयुगं तथा।

पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः।

अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनन्दनः।

इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः।

न तस्य जायते पीडा प्रीतो भवति सूर्यजः।

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोऽपि वा।

कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः।

अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयके।

कवचं पठते नित्यं न पीडा जायते क्वचित्।

इत्येतत् कवचं दिव्यं सौरेर्यन्ननिर्मितं पुरा।

द्वादशाष्टमजन्मस्थ- दोषान् नाशयते सदा।

जन्मलग्नस्थितान् दोषान् सर्वान् नाशयते प्रभुः।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
शनि कवच PDF

Download शनि कवच PDF

शनि कवच PDF

Leave a Comment