Download HinduNidhi App
Shri Vishnu

Shri Lakshmi Narayana Kavacham

Shri VishnuKavach (कवच संग्रह)English
Share This

|| Kavacham ||
|| Shri Bhairava Uvacha ||

Adhuna Devi Vakshyami
Lakshmi Narayanasya Te |
Kavacham Mantragarbham Cha
VajrapanjaraKakhyaaya ||

Shri Vajrapanjaram Naama
Kavacham Paramadbhutam |
Rahasyam Sarvadevaanaam
Saadhakaanaam Visheshatah ||

Yam Dhrutva Bhagavan Devah
Praseedati Parah Puman |
Yasya DhaaranaMatrena
Brahmaa LokaPitaamahah ||

Ishvaro’ham Shivo Bhimo
Vaasavo’pi Divaspatih |
SuryastejoNidhirDevi
ChandrarmaaStaarakeshvarah ||

Vaayushcha BalavaanLoke
Varuno Yaadasaampatih |
Kubero’pi Dhanaadhyaksho
Dharmaraajo Yamah Smritah ||

Yam Dhrutva Sahasaa Vishnuh
Samharishyati Daanavaan |
Jaghana Raavannaadimshcha
Kim Vakshye’hamatah Param ||

Kavachasyaasya Subhage
Kathito’yam Munih Shiva |
Trishtubh Chhando Devataa Cha
LakshmiNarayano Matah ||

Rama Beejam Para Shakti
Starankilameeshvari |
Bhogaapavargasiddhyartham
Viniyogahiti Smritah ||

Om Asya Shri Lakshmi Narayana
Kavachasya Shiva Rishih,
Trishtubh Chhandah,
Shri Lakshmi Narayana Devata,
Shrim Beejam, Hrim Shaktih,
Om Kilakam, Bhogaapavargasiddhyarthe
Paathe Viniyogah. ||

|| Atha Dhyanam ||

PoornenduVadanam Peetavasanam
Kamalaasanam |
Lakshmyaa Shritam Chaturbhaum
LakshmiNarayanam Bhaje ||

|| Atha Kavacham ||

Om Vasudevovatu Me
Mastakam SashiRoruhham |
Hreem Lalaatam Sadaa Paatu
LakshmiVishnuh Samantatah ||

Hsaum Netre’vatalla
LakshmiGovindoh Jagataam Patih |
Hreem Naasam Sadaa Paatu
LakshmiDaamodarah Prabhuh ||

Shreem Mukham Satatam
Paatu Devo LakshmiTrivikramah |
Lakshmi Kantham Sadaa
Paatu Devo LakshmiJanardanah ||

Narayanaya Baahum Me Paatu
LakshmiGadaagraghah |
Namah Paarshvau Sadaa Paatu
LakshmiNandaikanaandanah ||

Am Aam Im Eem Paatu Vaksho
Om LakshmiTripureshvarah |
Um Uum Rm Ruum Paatu Kukshim
Hreem LakshmiGarudadhvajah ||

Lrm Lrum Eim Aim Paatu Prishtam
Hsaum LakshmiNrisimhakah |
Om Aum Am Ah Paatu Nabhim Hreem
LakshmiVistaraShravah ||

Kam Kham Gam Gham Paatu Gulphau
Hreem Shreem LakshmiRathaangabhrit ||
Lam Kshah Paadau Sadaa Paatu
Moolam LakshmiSahasrapaat ||

Ngam Njam Nnam Nmam Me Paatu
Lakshmeshah Sakalam Vapuh |
Indro Maam Poorvatah Paatu
VahnirVahnaou Sadaavatu ||

Yamo Maam Dakshine Paatu
Nairrityaam Nirritishcha Maam |
Varuno Pashchime Paatu
Vaayavye’vatu Maam Marut ||

Uttare Dhanadah Paayaad
AishanyaamIshvaro’vatu |
VajrashaktiDandakhadga
Paashayastidhvajaangikitaah ||

Sashoolaah Sarvadaa Paantu
DigeeShaah ParamaarthaDaah ||
Anantah Paatu Adho Nityam
Oordhve Brahmaavataaccha Maam ||

Dashadikshu Sadaa Paatu
LakshmiNarayana Prabhu |
Prabhaate Paatu Maam Vishnur
Madhyaahne Vaasudevakah ||

Daamodaro’vataat Saayam
Nishaadau Narasimhakah |
Sankarshano’rdharaatre’vyaat
Prabhaate’vyaat Trivikramah ||

Aniruddhah Sarvakalam
Vishvakshenashcha Sarvatah |
Rane Rajakule Dyute
Vivaade Shatrusangate ||
Om Hreem Hsauh Hreem
Shreem Moolam LakshmiNarayano’vatu ||

OmOmOm RanaRajaChauraRiputah
Paayaaccha Maam Keshavah |
HreemHreemHreemHahaHasauh
Hsahsauh VahnervataanMadhavah ||
HreemHreemHreemJalaparvataagnibhayatah
Paayaad Ananto Vibhuh |
ShreemShreemShreemShashaShaLalam
Pratidinam LakshmiDhava Paatu Maam ||

ItiIdam Kavacham Divyam
VajrapanjaraKabhidham |
LakshmiNarayanasyeshtam
ChaturvargaPhalapradam ||

Sarvasaubhaagyanilayam
Sarvasaarasvatapradam |
LakshmiSanvananam Tatvam
Paramaartharasayanam ||

Mantragarbham Jagatsaram
Rahasyam Tridivaukasam |
Dashavaaram PatheDraatrou
Ratante Vaishnavottamah ||

Swapne VaraPradam Pashyed
LakshmiNarayanam Sudhih |
Trisandhyam Yah Patennityam
Kavacham Manmukhoditam ||

Sa Yaati Paramam Dhaam
Vaishnavam Vaishnaveshvarah |
MahaCheenapadastho’pi
Yah PatetAatmaCintakah ||

Aanandapooritas Tournam
Labhed Moksham Sa Saadhakah |
Gandhaashtakena Vilikhyed
Ravau Bhurje JapannManum ||

Peetasootrena Samveshtya
Sauvarnenaathavestyet |
DhaarayedGutikaam MoorDhni
LakshmiNarayanam Smaran ||

Rane Ripun Vijityaashu
KalyaaneegrhamAvishet |
Vandhyaa Vaa Kaakavandhyaa
Vaa Mrutavatsaa Cha Yanganaa ||

Saa Badhniyaan Kanthadeshe
Labhed PutraamshChiraayushah |
Gurupadeshto Dhritvaa
Gurum Dhyaatvaa Manum Japan ||
VarnalakshapuraShcharya
PhalamApnoti Saadhakah ||
Bahuno’ktena Kim Devi
Kavacasyaasya Paarvati ||

Vinaanena Na Siddhih Syaan
Mantrasyaasya Maheshvari |
Sarvaagamarahasyaadhyam
Tatvat Tatvam Paraat Param ||

Abhaktaaya Na Daatavyam
Kuchailaaya Duraatmane |
Deekshitaaya Kuleenaaya
Swashishyaaya Mahaatmane ||

MahaCheenapadasthaaya
Daatavyam Kavachottamam |
Guhyam Gopyam Mahaadevi
LakshmiNarayanapriyam |
Vajrapanjarakam Varm
Gopaneeyam Svayonivat ||

|| Iti Shri Lakshmi Narayana
Kavacham Sampurnam ||

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
Shri Lakshmi Narayana Kavacham PDF

Download Shri Lakshmi Narayana Kavacham PDF

Shri Lakshmi Narayana Kavacham PDF

Leave a Comment