Download HinduNidhi App
Shiva

श्री शिवमानसपूजा स्तोत्रम्

Shri Shivmanaspuja Stotram Hindi

ShivaStotram (स्तोत्र संग्रह)हिन्दी
Share This

॥ श्री शिवमानसपूजा स्तोत्र ॥

रत्नैः कल्पितमासनं हिमजलैः
स्नानं च दिव्याम्बरं।
नानारत्नविभूषितं मृगमदा
मोदाङ्कितं चन्दनम्।।
जातीचम्पकविल्वपत्ररचितं
पुष्पं च धूपं तथा।
दीपं देव! दयानिधे ! पशुपते !
हृत्कल्पितं गृह्यताम् ॥

सौवर्णे नवरलखण्डरचिते
पात्रे घृतं पायसं।
भक्ष्यं पञ्चविधं पयोदधियुतं
रम्भाफलं पानकम्।।
शाकानामयुतं जलं रुचिकरं
कर्पूरखण्डोज्ज्वलं।
ताम्बूलं मनसा मया विरचितं
भक्त्या प्रभो स्वीकुरु॥

छत्रं चामरयोर्युगं व्यजनकं
चादर्शकं निर्मलं।
वीणाभेरिमृदङ्गकाहलकला
गीतं च नृत्यं तथा।।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा
ह्येतत्समस्तं मया।
संकल्पेन समर्पितं तव विभो
पूजां गृहाण प्रभो !॥

आत्मा त्वं गिरिजा मतिः
सहचराः प्राणाः शरीरं गृहं।
पूजा ते विषयोपभोगरचना
निद्रासमाधिस्थितिः।।
सञ्चारः पदयोः प्रदक्षिणविधिः
स्तोत्राणि सर्वा गिरो।
यद्यत्कर्म करोमि तत्तदखिलं
शम्भो तवाराधनम् ।।

करचरणकृतं वाक्कायजं
कर्मजं वा,
श्रवणनयनजं वा
मानसं वाऽपराधम्।
विहितमविहितं वा
सर्वमेतत्क्षमस्व,
जय जय करुणाब्धे
श्रीमहादेव शम्भो ॥

॥इति श्रीशिवमानसपूजा सम्पूर्णम्॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री शिवमानसपूजा स्तोत्रम् PDF

Download श्री शिवमानसपूजा स्तोत्रम् PDF

श्री शिवमानसपूजा स्तोत्रम् PDF

Leave a Comment