श्री अनन्तपद्मनाभ अष्टोत्तरशतनामावलि भगवान विष्णु के अनन्तपद्मनाभ स्वरूप की महिमा का गुणगान करने वाली 108 नामों की एक पवित्र नामावलि है। “अष्टोत्तरशत” का अर्थ 108 होता है, और “नामावलि” का अर्थ नामों की माला। यह नामावलि मुख्य रूप से तिरुवनंतपुरम (केरल) के प्रसिद्ध श्री पद्मनाभस्वामी मंदिर के आराध्य देव, भगवान अनन्तपद्मनाभ को समर्पित है।
यह नामावलि भक्तों को भगवान के विभिन्न गुणों, लीलाओं और शक्तियों का स्मरण कराती है। प्रत्येक नाम का उच्चारण करने से भगवान के प्रति श्रद्धा और प्रेम बढ़ता है। इसका पाठ करने से पापों का नाश होता है, मनोकामनाएँ पूर्ण होती हैं, और जीवन में सुख-शांति आती है। यह स्तोत्र भगवान की कृपा प्राप्त करने का एक अत्यंत सरल और प्रभावी माध्यम है। इसका नित्य पाठ आध्यात्मिक उन्नति के लिए बहुत शुभ माना जाता है।
|| श्री अनन्तपद्मनाभ अष्टोत्तरशतनामावलि (Anantha Padmanabha Ashtottara Shatanamavali PDF) ||
ओं अनन्ताय नमः ।
ओं पद्मनाभाय नमः ।
ओं शेषाय नमः ।
ओं सप्तफणान्विताय नमः ।
ओं तल्पात्मकाय नमः ।
ओं पद्मकराय नमः ।
ओं पिङ्गप्रसन्नलोचनाय नमः ।
ओं गदाधराय नमः ।
ओं चतुर्बाहवे नमः ।
ओं शङ्खचक्रधराय नमः । १०
ओं अव्ययाय नमः ।
ओं नवाम्रपल्लवाभासाय नमः ।
ओं ब्रह्मसूत्रविराजिताय नमः ।
ओं शिलासुपूजिताय नमः ।
ओं देवाय नमः ।
ओं कौण्डिन्यव्रततोषिताय नमः ।
ओं नभस्यशुक्लस्तचतुर्दशीपूज्याय नमः ।
ओं फणेश्वराय नमः ।
ओं सङ्कर्षणाय नमः ।
ओं चित्स्वरूपाय नमः । २०
ओं सूत्रग्रन्धिसुसंस्थिताय नमः ।
ओं कौण्डिन्यवरदाय नमः ।
ओं पृथ्वीधारिणे नमः ।
ओं पातालनायकाय नमः ।
ओं सहस्राक्षाय नमः ।
ओं अखिलाधाराय नमः ।
ओं सर्वयोगिकृपाकराय नमः ।
ओं सहस्रपद्मसम्पूज्याय नमः ।
ओं केतकीकुसुमप्रियाय नमः ।
ओं सहस्रबाहवे नमः । ३०
ओं सहस्रशिरसे नमः ।
ओं श्रितजनप्रियाय नमः ।
ओं भक्तदुःखहराय नमः ।
ओं श्रीमते नमः ।
ओं भवसागरतारकाय नमः ।
ओं यमुनातीरसदृष्टाय नमः ।
ओं सर्वनागेन्द्रवन्दिताय नमः ।
ओं यमुनाराध्यपादाब्जाय नमः ।
ओं युधिष्ठिरसुपूजिताय नमः ।
ओं ध्येयाय नमः । ४०
ओं विष्णुपर्यङ्काय नमः ।
ओं चक्षुश्रवणवल्लभाय नमः ।
ओं सर्वकामप्रदाय नमः ।
ओं सेव्याय नमः ।
ओं भीमसेनामृतप्रदाय नमः ।
ओं सुरासुरेन्द्रसम्पूज्याय नमः ।
ओं फणामणिविभूषिताय नमः ।
ओं सत्यमूर्तये नमः ।
ओं शुक्लतनवे नमः ।
ओं नीलवाससे नमः । ५०
ओं जगद्गुरवे नमः ।
ओं अव्यक्तपादाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं सुब्रह्मण्यनिवासभुवे नमः ।
ओं अनन्तभोगशयनाय नमः ।
ओं दिवाकरमुनीडिताय नमः ।
ओं मधुकवृक्षसंस्थानाय नमः ।
ओं दिवाकरवरप्रदाय नमः ।
ओं दक्षहस्तसदापूज्याय नमः ।
ओं शिवलिङ्गनिवष्टधिये नमः । ६०
ओं त्रिप्रतीहारसन्दृश्याय नमः ।
ओं मुखदापिपदाम्बुजाय नमः ।
ओं नृसिंहक्षेत्रनिलयाय नमः ।
ओं दुर्गासमन्विताय नमः ।
ओं मत्स्यतीर्थविहारिणे नमः ।
ओं धर्माधर्मादिरूपवते नमः ।
ओं महारोगायुधाय नमः ।
ओं वार्थितीरस्थाय नमः ।
ओं करुणानिधये नमः ।
ओं ताम्रपर्णीपार्श्ववर्तिने नमः । ७०
ओं धर्मपरायणाय नमः ।
ओं महाकाव्यप्रणेत्रे नमः ।
ओं नागलोकेश्वराय नमः ।
ओं स्वभुवे नमः ।
ओं रत्नसिंहासनासीनाय नमः ।
ओं स्फुरन्मकरकुण्डलाय नमः ।
ओं सहस्रादित्यसङ्काशाय नमः ।
ओं पुराणपुरुषाय नमः ।
ओं ज्वलत्रत्नकिरीटाढ्याय नमः ।
ओं सर्वाभरणभूषिताय नमः । ८०
ओं नागकन्याष्टतप्रान्ताय नमः ।
ओं दिक्पालकपरिपूजिताय नमः ।
ओं गन्धर्वगानसन्तुष्टाय नमः ।
ओं योगशास्त्रप्रवर्तकाय नमः ।
ओं देववैणिकसम्पूज्याय नमः ।
ओं वैकुण्ठाय नमः ।
ओं सर्वतोमुखाय नमः ।
ओं रत्नाङ्गदलसद्बाहवे नमः ।
ओं बलभद्राय नमः ।
ओं प्रलम्बघ्ने नमः । ९०
ओं कान्तीकर्षणाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं रेवतीप्रियाय नमः ।
ओं निराधाराय नमः ।
ओं कपिलाय नमः ।
ओं कामपालाय नमः ।
ओं अच्युताग्रजाय नमः ।
ओं अव्यग्राय नमः ।
ओं बलदेवाय नमः ।
ओं महाबलाय नमः । १००
ओं अजाय नमः ।
ओं वाताशनाधीशाय नमः ।
ओं महातेजसे नमः ।
ओं निरञ्जनाय नमः ।
ओं सर्वलोकप्रतापनाय नमः ।
ओं सज्वालप्रलयाग्निमुखे नमः ।
ओं सर्वलोकैकसंहर्त्रे नमः ।
ओं सर्वेष्टार्थप्रदायकाय नमः । १०८
- sanskritश्री वराहाष्टोत्तर शतनामावली
- teluguవిష్ణువు యొక్క 108 పేర్లు
- english108 Names of Lord Vishnu
- hindiविष्णु भगवान के 108 नाम
- teluguవిష్ణు అష్టోత్తర శత నామావళి
- kannadaವಿಷ್ಣು ಅಷ್ಟೋತ್ತರ ಶತನಾಮಾವಳಿ
- tamilவிஷ்ணு அஷ்டோத்தர ஶத நாமாவல்தி³
- malayalamവിഷ്ണു അഷ്ടോത്തര ശതനാമാവലി
- gujaratiવિષ્ણુ અષ્ટોત્તર શતનામાવલિ
- sanskritविष्णु अष्टोत्तर शतनामावलि
- bengaliবিষ্ণু অষ্টোত্তর শতনামাবলি
- punjabiਵਿਸ਼੍ਣੁ ਅਸ਼੍ਟੋਤ੍ਤਰ ਸ਼ਤ ਨਾਮਾਵਲ਼ਿ
- odiaଵିଷ୍ଣୁ ଅଷ୍ଟୋତ୍ତର ଶତନାମାଵଲି
- marathiविष्णु अष्टोत्तरशत नामावलि
- hindiविष्णु अष्टोत्तर शतनामावली
Found a Mistake or Error? Report it Now
