|| श्री हेरम्ब स्तुति (Heramba Stuti PDF) ||
नरनारायणावूचतुः ।
नमस्ते गणनाथाय भक्तसंरक्षकाय ते।
भक्तेभ्यो भक्तिदात्रे वै हेरम्बाय नमो नमः॥ १ ॥
अनाथानां विशेषेण नाथाय गजवक्त्रिणे।
चतुर्बाहुधरायैव लम्बोदर नमोऽस्तु ते॥ २ ॥
ढुण्ढये सर्वसाराय नानाभेदप्रचारिणे।
भेदहीनाय देवाय नमश्चिन्तामणे नमः॥ ३ ॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे।
योगाय योगनाथाय शूर्पकर्णाय ते नमः॥ ४ ॥
सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने।
सर्वपूज्याय सर्वाय देवदेवाय ते नमः॥ ५ ॥
ब्रह्मणां ब्रह्मणे तुभ्यं सदा शान्तिप्रदायक।
सुखशान्तिधरायैव नाभिशेषाय ते नमः॥ ६ ॥
पूर्णाय पूर्णनाथाय पूर्णानन्दाय ते नमः।
योगमायाप्रचालाय खेलकाय नमो नमः॥ ७ ॥
अनादये नमस्तुभ्यमादिमध्यान्तमूर्तये।
स्रष्ट्रे पात्रे च संहर्त्रे सिंहवाहाय ते नमः॥ ८ ॥
गताभिमानिनां नाथस्त्वमेवात्र न संशयः।
तेन हेरम्बनामाऽसि विनायक नमोऽस्तु ते॥ ९ ॥
किं स्तुवस्त्वां गणाधीश योगाभेदमयं परम्।
अतस्त्वां प्रणमावो वै तेन तुष्टो भव प्रभो॥ १० ॥
एवमुक्त्वा नतौ तत्र नरनारायणावृषी।
तावुत्थाप्य गणेशान उवाच घननिस्वनः॥ ११ ॥
हेरम्ब उवाच ।
वरं चित्तेप्सितं दास्यामि ब्रूतं भक्तियन्त्रितः।
महाभागावादिमुनी योगमार्गप्रकाशकौ॥ १२ ॥
भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत्।
पठते शृण्वते चैव भुक्तिमुक्तिप्रदं तथा॥ १३ ॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः।
मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदम्॥ १४ ॥
इति श्रीमन्मुद्गले महापुराणे तृतीयेखण्डे नरनारायणकृता श्री हेरम्ब स्तुतिः ॥
Read in More Languages:- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
- sanskritशक्रकृता श्रीगणेशस्तुतिः
- sanskritशक्तिकृता श्रीगणेशस्तुतिः
- sanskritवृन्दाकृता श्रीगणेशस्तुतिः
- sanskritवामनकृता श्रीगणेशस्तुतिः
- sanskritवामदेवकृता श्रीगणेशस्तुतिः
- sanskritवसिष्ठकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now
