|| श्री रवि अष्टकम् PDF ||
उदयाद्रिमस्तकमहामणिं लसत्
कमलाकरैकसुहृदं महौजसम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ १ ॥
तिमिरापहारनिरतं निरामयं
निजरागरञ्जितजगत्त्रयं विभुम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ २ ॥
दिनरात्रिभेदकरमद्भुतं परं
सुरवृन्दसंस्तुतचरित्रमव्ययम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ३ ॥
श्रुतिसारपारमजरामयं परं
रमणीयविग्रहमुदग्ररोचिषम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ४ ॥
शुकपक्षतुण्डसदृशाश्वमण्डलं
अचलावरोहपरिगीतसाहसम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ५ ॥
श्रुतितत्त्वगम्यमखिलाक्षिगोचरं
जगदेकदीपमुदयास्तरागिणम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ६ ॥
श्रितभक्तवत्सलमशेषकल्मष-
-क्षयहेतुमक्षयफलप्रदायिनम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ७ ॥
अहमन्वहं सतुरगक्षताटवी-
-शतकोटिहालकमहामहीधनम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ८ ॥
इति सौरमष्टकमहर्मुखे रविं
प्रणिपत्य यः पठति भक्तितो नरः ।
स विमुच्यते सकलरोगकल्मषैः
सवितुः समीपमपि सम्यगाप्नुयात् ॥ ९ ॥
इति श्री रवि अष्टकम् ।
Read in More Languages:- tamilசூர்யசதகம்
- teluguసూర్య అష్టకం
- punjabiਸੂਰ੍ਯਾਸ਼੍ਟਕਮ੍
- odiaଶ୍ରୀ ସୂର୍ୟାଷ୍ଟକମ୍
- bengaliশ্রী সূর্য়াষ্টকম্
- kannadaಶ್ರೀ ಸೂರ್ಯಾಷ್ಟಕಮ್
- gujaratiસૂર્યાષ્ટકમ્
- englishSurya Ashtakam
- englishSri Ravi Ashtakam
- tamilஶ்ரீ ரவி அஷ்டகம்
- kannadaಶ್ರೀ ರವಿ ಅಷ್ಟಕಂ
- teluguశ్రీ రవి అష్టకం
- englishShri Surya Mandal Ashtakam
- sanskritसूर्याष्टकम् २
- sanskritश्रीसूर्याष्टकम्
Found a Mistake or Error? Report it Now
