Download HinduNidhi App
Misc

सुमङ्गल स्तोत्रम्

Sumangal Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत
Share This

|| सुमङ्गल स्तोत्रम् ||

सुमङ्गलं मङ्गलमीश्वराय ते
सुमङ्गलं मङ्गलमच्युताय ते ।
सुमङ्गलं मङ्गलमन्तरात्मने
सुमङ्गलं मङ्गलमब्जनाभ ते ॥

सुमङ्गलं श्रीनिलयोरुवक्षसे
सुमङ्गलं पद्मभवादिसेविते ।
सुमङ्गलं पद्मजगन्निवासिने
सुमङ्गलं चाश्रितमुक्तिदायिने ॥

चाणूरदर्पघ्नसुबाहुदण्डयोः
सुमङ्गलं मङ्गलमादिपूरुष ।
बालार्ककोटिप्रतिमाय ते विभो
चक्राय दैत्येन्द्रविनाशहेतवे ॥

शङ्खाय कोटिन्दुसमानतेजसे
शार्ङ्गाय रत्नोज्ज्वलदिव्यरूपिणे ।
खड्गाय विद्यामयविग्रहाय ते
सुमङ्गलं मङ्गलमस्तु ते विभो ॥

तदावयोस्तत्त्व विशिष्टशेषिणे
शेषित्वसम्बन्धनिबोधनाय ते ।
यन्मङ्गलानां च सुमङ्गलाय ते
पुनः पुनर्मङ्गलमस्तु सन्ततम् ॥

इति श्रीविष्णुचित्तस्वामिकृतं सुमङ्गलस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download सुमङ्गल स्तोत्रम् PDF

सुमङ्गल स्तोत्रम् PDF

Leave a Comment