|| योगाधिपतिश्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
अयोग उवाच ।
शान्तिस्वरूपाय सुशान्तिदाय वाणीमनोहीनतमाय ढुण्ढे ।
वाणीमनोयुक्तविचारिणे वै योगाय योगाधिपते नमस्ते ॥ ३॥
वाणीमनोयुक्तमयं वदामि नो विश्वरूपोऽसि कथं स्तवीमि ।
नित्यं गणेशाय नमो महात्मन् योगाय योगाधिपते नमस्ते ॥ ४॥
वाणीमनोहीनमयं कथं त्वां ब्रुवेऽद्य संयोगमयं कदा च ।
नो योगरूपं त्वथ ते नमो वै योगाय योगाधिपते नमस्ते ॥ ५॥
त्वत्तः प्रसूतानि महानुभाव ब्रह्माणि विश्वानि पराणि भूयः ।
त्वय्येव लीनानि ह्यभिन्नभावाद्योगाय योगाधिपते नमस्ते ॥ ६॥
नित्यं ह्ययोगाय निवृत्तिदाय मायाविहीनाय गणाधिपाय ।
वाणीमनोहीनतया सुलभ्य योगाय योगाधिपते नमस्ते ॥ ७॥
स्वानन्दरूपाय सुशान्तिदाय सिद्ध्या च बुद्ध्या सह खेलकाय ।
वाणीमनोहीन निजात्मलभ्य योगाय योगाधिपते नमस्ते ॥ ८॥
अव्यक्तरूपाय च साहजाय मोहेन हीनाय सदा शिवाय ।
त्रैविध्यनाथाय च नेति कर्त्रे योगाय योगाधिपते नमस्ते ॥ ९॥
सामान्यरूपाय त्रयीमयाय द्वन्द्वप्रकाशाय च विष्णवे ते ।
आनन्दनाथाय सुखेलकाय योगाय योगाधिपते नमस्ते ॥ १०॥
आत्मस्वरूपाय सदाऽमृतस्थयोगेन संलभ्यतमाय भानो ।
भेदैर्विहीनाय च जीवनाय योगाय योगाधिपते नमस्ते ॥ ११॥
नानाप्रभेदेषु च तन्मयाय सर्वस्वरूपाय च शक्तये ते ।
आनन्त्यभावैश्च सुमोहदाय योगाय योगाधिपते नमस्ते ॥ १२॥
साक्षिस्वरूपाय च साङ्ख्ययोगलभ्यस्वरूपाय सदात्मसंस्थ ।
बोधेन हीनाय परात्पराय योगाय योगाधिपते नमस्ते ॥ १३॥
बोधस्वरूपाय सङ्ख्याविहारकर्त्रे सदा पालकभावधारिन् ।
त्रैविध्यनाथाय महोदराय योगाय योगाधिपते नमस्ते ॥ १४॥
सोहंस्वरूपाय च चिन्मयाय मोहेन युक्ताय च हीनकाय ।
देहिस्वरूपेण विहारकर्त्रे योगाय योगाधिपते नमस्ते ॥ १५॥
बिन्दुप्रचुराय चतुष्पदाय चतुर्विधेषु प्रभवाय तुभ्यम् ।
आनन्त्यतत्त्वाय च देहभोक्त्रे योगाय योगाधिपते नमस्ते ॥ १६॥
तुर्यात्मदेहाय लयात्मकाय कालस्वरूपाय गणेश्वराय ।
नादात्मकायाऽथ त्रिदेहगाय योगाय योगाधिपते नमस्ते ॥ १७॥
आनन्दकोशात्मकसंस्थिताय प्राज्ञाय सौषुप्तमयाय तुभ्यम् ।
नित्येश्वरायैव तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥ १८॥
सर्वान्तरस्थाय च सूक्ष्मकाय स्वप्नप्रचुराय च तैजसाय ।
हिरण्यगर्भाय तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥ १९॥
बाह्यस्थितायान्नमयाय विश्ववैश्वानरायैव तयोः प्रचारिन् ।
स्थूलस्वरूपाय च जागृदास्थ योगाय योगाधिपते नमस्ते ॥ २०॥
विश्वस्यद्वैविध्यमयाय तुभ्यं नानाण्डरूपाय च खेलकाय ।
शक्ते च धात्रे हरये शिवाय योगाय योगाधिपते नमस्ते ॥ २१॥
एते गणेशाधिपते कलांशा विघ्नेश्वरास्ते गणनायकाय ।
न त्वं सदैतैः सहितो हि तुभ्यं योगाय योगाधिपते नमस्ते ॥ २२॥
स्तुमः कथं नाथ गणेशरूपं संयोगहीनं च ह्ययोगहीनम् ।
तादात्म्यरूपं भव तुष्टचित्तं योगाय योगाधिपते नमस्ते ॥ २३॥
मुद्गल उवाच ।
एवं स्तुत्वा गणेशानं प्रणनाम कृताञ्जलिः ।
अयोगस्तं गणाधीशो जगाद घननिःस्वनः ॥ २४॥
(फलशृतिः ।)
गणेश उवाच ।
वरान् वृणु महाभाग मनसीप्सितरूपकान् ।
दास्यामि भक्तितुष्टोऽहं स्तोत्रेणानेन योगप ॥ २५॥
त्वया कृतमिदं स्तोत्रं योगशान्तिपदप्रदम् ।
पठतां शृण्वतां नित्यं नानासिद्धिप्रदं भवेत् ॥ २६॥
यं यमिच्छसि तं तं वै दास्यामि स्तोत्रपाठतः ।
मयि प्रीतिकरं चास्तु भक्तिभावप्रदं तथा ॥ २७॥
एकविंशतिवारं चैकविंशति दिनावधि ।
पठते तस्य सर्वं च दास्यामि दुर्लभं हि चेत् ॥ २८॥
एवमुक्त्वा गणेशानः सस्वजे तं गणाधिपम् ।
अयोगरूपिणं हर्षसंयुक्तं प्रचकार ह ॥ २९॥
ततोऽयोगो गणाध्यक्षं प्रणम्य च पुनः पुनः ।
जगाद भक्तिसंयुक्तो हृष्टरोमा सुहर्षितः ॥ ३०॥
अयोग उवाच ।
यदि ढुण्ढे वरान् मे त्वं दास्यसि भक्तिमोहितः ।
तदा ते पादयुग्मे मे भक्तिं देहि दृढां पराम् ॥ ३१॥
पूर्णयोगस्वरूपस्थं मां कुरुष्व गजानन ।
सुखं मुक्तस्वरूपस्थं नाथ नेच्छामि ते नमः ॥ ३२॥
मुद्गल उवाच ।
अयोगगणराजस्य श्रुत्वा वचनमुत्तमम् ।
जगाद तं गणेशानस्तथेत्यन्तर्हितोऽभवत् ॥ ३३॥
अयोगस्तं हृदि स्थाप्य भजतेऽनन्यमानसः ।
अन्ते योगमयः सोऽपि बभूवे मोक्षनायकः ॥ ३४॥
इति ते सर्वमाख्यातं चरितं श्रीगणपस्य यत् ।
पूर्णयोगधरस्यापि समासेन प्रजापते ॥ ३५॥
अतस्त्वं गणराजं तं भजस्व भक्तिसंयुतः ।
तेन यज्ञमिमं पूर्णं करिष्यसि न संशयः ॥ ३६॥
अन्ते योगयुतश्चैव ब्रह्मभूतो भविष्यसि ।
आज्ञां देहि गमिष्यामि त्वदातिथ्यसुतोषितः ॥ ३७॥
रहस्यं गणनाथस्य कथितं सकलं मया ।
नान्यत् किञ्चिदतो दक्ष परं वेदादिसम्मतम् ॥ ३८॥
शृणुयाद्यः पठेद्वाऽपि स सर्वं प्राप्नुयाच्छुभम् ।
अन्ते योगमयो भूत्वा सन्तिष्ठेत् गणपात्मकः ॥ ३९॥
इति योगाधिपतिश्रीगणेशस्तुतिः सम्पूर्णा ॥
Found a Mistake or Error? Report it Now