Download HinduNidhi App
Misc

श्री योनि कवचम्

Yoni Kavacham Sanskrit

MiscKavach (कवच संग्रह)हिन्दी
Share This

|| श्री योनि कवचम् ||

देव्युवाच –

भगवन् श्रोतुमिच्छामि कवचं परमाद्भुतम् ।
इदानीं देवदेवेश कवचं सर्वसिद्धिदम् ॥

महादेव उवाच –

श‍ृणु देवि प्रवक्ष्यामि अतिगुह्यतमं प्रिये ।
यस्मै कस्मै न दातव्यं दातव्यं निष्फलं भवेत् ॥

विनियोगः –

अस्य श्रीयोनीकवचस्य गुप्त ऋषिः,
कुलटा छन्दः, राजविघ्नोत्पातविनाशे विनियोगः ।
ह्रीं योनिर्मे सदा पातु स्वाहा विघ्नविनाशिनी ।
शत्रुनाशात्मिका योनिः सदा मां पातु सागरे ॥

ब्रह्मात्मिका महायोनिः सर्वान् कामान् प्ररक्षतु ।
राजद्वारे महाघोरे क्लीं योनिः सर्वदाऽवतु ॥

हूमात्मिका सदा देवी योनिरूपा जगन्मयी ।
सर्वाङ्गं पातु मां नित्यं सभायां राजवेश्मनि ॥

वेदात्मिका सदा योनिर्वेदरूपा सरस्वती ।
कीर्तिं श्रीं कान्तिमारोग्यं पुत्रपौत्रादिकं तथा ॥

रक्ष रक्ष महायोने सर्वसिद्धिप्रदायिनि ।
रजोयोगात्मिका योनिः सर्वत्र मां सदाऽवतु ॥

फलश्रुतिः ।

इति ते कथितं देवि कवचं सर्वसिद्धिदम् ।
त्रिसन्ध्यं यः पठेन्नित्यं राजोपद्रवनाशकृत् ॥

सभायां वाक्पतिश्चैव राजवेश्मनि राजवत् ।
सर्वत्र जयमाप्नोति कवचस्य जपेन हि ॥

श्रीयोन्याः सङ्गमे देवि पठेदेवमनन्यधीः ।
स एव सर्वसिद्धीशो नात्र कार्या विचारणा ॥

मातृकाक्षरसम्पुटं कृत्वा यदि पठेन्नरः ।
भुञ्जते विपुलान् भोगान् दुर्गया सह मोदते ॥

इति गुह्यतमं देवि सर्वधर्मोत्तमोत्तमम् ।
भूर्जे वा ताडिपत्रे वा लिखित्वा धारयेद्यदि ॥

हरिचन्दनमिश्रेण रोचना कुङ्कुमेन च ।
शिखायामथवा कण्ठे शिवः सोऽपि न संशयः ॥

शरत्काले महाष्टम्यां नवम्यां कुलसुन्दरि ।
पूजाकाले पठेदेतत् जयी नित्यं न संशयः ॥

॥ इति शक्तिकागमसर्वस्वे हरगौरीसंवादे श्रीयोनिकवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री योनि कवचम् PDF

श्री योनि कवचम् PDF

Leave a Comment