॥ युगलाष्टकम् ॥
कृष्णप्रेममयी राधा राधाप्रेम मयो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
कृष्णप्राणमयी राधा राधाप्राणमयो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
कृष्णद्रवामयी राधा राधाद्रवामयो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
कृष्ण गेहे स्थिता राधा राधा गेहे स्थितो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
कृष्णचित्तस्थिता राधा राधाचित्स्थितो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
नीलाम्बरा धरा राधा पीताम्बरो धरो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
- hindiश्री अच्युताष्टकम्
- hindiश्री नन्दकुमार अष्टकम्
- hindiश्री गोविन्दाष्टकम्
- hindiमधुराष्टकम्
- hindiश्री कृष्णाष्टकम्
- malayalamശ്രീ നന്ദകുമാരാഷ്ടകം
- kannadaಶ್ರೀ ನಂದಕುಮಾರಾಷ್ಟಕಂ
- teluguశ్రీ నందకుమారాష్టకం
- gujaratiશ્રી નન્દકુમારાષ્ટકમ્
- odiaଶ୍ରୀ ନନ୍ଦକୁମାରାଷ୍ଟକମ୍
- tamilஶ்ரீ நந்த³குமாராஷ்டகம்
- assameseশ্ৰী নন্দকুমাৰাষ্টকম্
- punjabiਸ਼੍ਰੀ ਨਨ੍ਦਕੁਮਾਰਾਸ਼਼੍ਟਕਮ੍
- bengaliশ্রী নন্দকুমারাষ্টকম্
- malayalamകൃഷ്ണാഷ്ടകം
Found a Mistake or Error? Report it Now
