Download HinduNidhi App
Misc

केतु अष्टोत्तर शत नामावलि

108 Names of Ketu Sanskrit

MiscAshtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह)संस्कृत
Share This

केतु अष्टोत्तर शत नामावलि

ॐ केतवे नमः ।
ॐ स्थूलशिरसे नमः ।
ॐ शिरोमात्राय नमः ।
ॐ ध्वजाकृतये नमः ।
ॐ नवग्रहयुताय नमः ।
ॐ सिंहिकासुरीगर्भसम्भवाय नमः ।
ॐ महाभीतिकराय नमः ।
ॐ चित्रवर्णाय नमः ।
ॐ पिङ्गलाक्षकाय नमः ।
ॐ फलोधूम्रसङ्काशाय नमः ॥ 10 ॥

ॐ तीक्ष्णदंष्ट्राय नमः ।
ॐ महोरगाय नमः ।
ॐ रक्तनेत्राय नमः ।
ॐ चित्रकारिणे नमः ।
ॐ तीव्रकोपाय नमः ।
ॐ महासुराय नमः ।
ॐ क्रूरकण्ठाय नमः ।
ॐ क्रोधनिधये नमः ।
ॐ छायाग्रहविशेषकाय नमः ।
ॐ अन्त्यग्रहाय नमः ॥ 20 ॥

ॐ महाशीर्षाय नमः ।
ॐ सूर्यारये नमः ।
ॐ पुष्पवद्ग्रहिणे नमः ।
ॐ वरदहस्ताय नमः ।
ॐ गदापाणये नमः ।
ॐ चित्रवस्त्रधराय नमः ।
ॐ चित्रध्वजपताकाय नमः ।
ॐ घोराय नमः ।
ॐ चित्ररथाय नमः ।
ॐ शिखिने नमः ॥ 30 ॥

ॐ कुलुत्थभक्षकाय नमः ।
ॐ वैडूर्याभरणाय नमः ।
ॐ उत्पातजनकाय नमः ।
ॐ शुक्रमित्राय नमः ।
ॐ मन्दसखाय नमः ।
ॐ गदाधराय नमः ।
ॐ नाकपतये नमः ।
ॐ अन्तर्वेदीश्वराय नमः ।
ॐ जैमिनिगोत्रजाय नमः ।
ॐ चित्रगुप्तात्मने नमः ॥ 40 ॥

ॐ दक्षिणामुखाय नमः ।
ॐ मुकुन्दवरपात्राय नमः ।
ॐ महासुरकुलोद्भवाय नमः ।
ॐ घनवर्णाय नमः ।
ॐ लम्बदेहाय नमः ।
ॐ मृत्युपुत्राय नमः ।
ॐ उत्पातरूपधारिणे नमः ।
ॐ अदृश्याय नमः ।
ॐ कालाग्निसन्निभाय नमः ।
ॐ नृपीडाय नमः ॥ 50 ॥

ॐ ग्रहकारिणे नमः ।
ॐ सर्वोपद्रवकारकाय नमः ।
ॐ चित्रप्रसूताय नमः ।
ॐ अनलाय नमः ।
ॐ सर्वव्याधिविनाशकाय नमः ।
ॐ अपसव्यप्रचारिणे नमः ।
ॐ नवमे पापदायकाय नमः ।
ॐ पञ्चमे शोकदाय नमः ।
ॐ उपरागखेचराय नमः ।
ॐ अतिपुरुषकर्मणे नमः ॥ 60 ॥

ॐ तुरीये सुखप्रदाय नमः ।
ॐ तृतीये वैरदाय नमः ।
ॐ पापग्रहाय नमः ।
ॐ स्फोटककारकाय नमः ।
ॐ प्राणनाथाय नमः ।
ॐ पञ्चमे श्रमकारकाय नमः ।
ॐ द्वितीयेऽस्फुटवग्दात्रे नमः ।
ॐ विषाकुलितवक्त्रकाय नमः ।
ॐ कामरूपिणे नमः ।
ॐ सिंहदन्ताय नमः ॥ 70 ॥

ॐ सत्ये अनृतवते नमः ।
ॐ चतुर्थे मातृनाशाय नमः ।
ॐ नवमे पितृनाशकाय नमः ।
ॐ अन्त्ये वैरप्रदाय नमः ।
ॐ सुतानन्दनबन्धकाय नमः ।
ॐ सर्पाक्षिजाताय नमः ।
ॐ अनङ्गाय नमः ।
ॐ कर्मराश्युद्भवाय नमः ।
ॐ उपान्ते कीर्तिदाय नमः ।
ॐ सप्तमे कलहप्रदाय नमः ॥ 80 ॥

ॐ अष्टमे व्याधिकर्त्रे नमः ।
ॐ धने बहुसुखप्रदाय नमः ।
ॐ जनने रोगदाय नमः ।
ॐ ऊर्ध्वमूर्धजाय नमः ।
ॐ ग्रहनायकाय नमः ।
ॐ पापदृष्टये नमः ।
ॐ खेचराय नमः ।
ॐ शाम्भवाय नमः ।
ॐ अशेषपूजिताय नमः ।
ॐ शाश्वताय नमः ॥ 90 ॥

ॐ नटाय नमः ।
ॐ शुभाऽशुभफलप्रदाय नमः ।
ॐ धूम्राय नमः ।
ॐ सुधापायिने नमः ।
ॐ अजिताय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ सिंहासनाय नमः ।
ॐ केतुमूर्तये नमः ।
ॐ रवीन्दुद्युतिनाशकाय नमः ।
ॐ अमराय नमः ॥ 100 ॥

ॐ पीडकाय नमः ।
ॐ अमर्त्याय नमः ।
ॐ विष्णुदृष्टाय नमः ।
ॐ असुरेश्वराय नमः ।
ॐ भक्तरक्षाय नमः ।
ॐ वैचित्र्यकपटस्यन्दनाय नमः ।
ॐ विचित्रफलदायिने नमः ।
ॐ भक्ताभीष्टफलप्रदाय नमः ॥ 108 ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download केतु अष्टोत्तर शत नामावलि PDF

केतु अष्टोत्तर शत नामावलि PDF

Leave a Comment