|| श्रीनिम्बार्ककवचम् ||
निम्बार्क-कवचं वक्ष्ये महर्षिगणमध्यतः ।
हविर्द्धानं नमस्कृत्य गौरमुख उवाच ह ॥ १॥
निम्बार्क-कवचं वक्ष्ये सम्पद्येते यशोजयौ ।
संकटे दुर्गमे प्राप्ते प्राणरक्षाकरं नृणाम् ॥ २॥
निम्बार्क कवचस्यास्य सर्वाचार्याद्वयस्य च ।
ऋषिगौरमुखश्च् छन्दोऽनुष्टुप् निम्बार्क एव तु ॥ ३॥
देवः सुदर्शनो बीजं शक्तिः पुराणमेव च ।
विततं कीलकं चैव पवित्रं कवचं तथा ॥ ४॥
चक्र मस्त्रं मनुस्त्वेवं षडक्षर उदाहृतः ।
द्वयनन्तरनराकारमिति ध्यानं प्रकीर्तितम् ॥ ५॥
निम्बार्क प्रीत्यर्थे जपे विनियोगः समीरितः ।
इति सङ्कल्प्य चर्ष्याद्यान् शीर्षादिषु क्रमान्न्यसेत् ॥ ६॥
शीर्षमास्यं च हृद् गुह्यं पादौ सर्वाङ्ग-दिक्षु च ।
हार्द्दे बाह्याभ्यन्तरयोश्चतुर्थ्या च नमोऽन्तकाः ॥ ७॥
“नमो निम्बार्काय” इति मन्त्रं षडक्षरं विदुः ।
अङ्गुली-तल-पृष्ठेषु ङे-द्विवच-नमोऽन्तिषु ॥ ८॥
क्रमान्न्यसेदेकैकशो द्वितीयान्तान् षडक्षरान् ।
नम आद्यन्तेष्वंगेषु द्वितीयान्तान् षडक्षरान् ॥ ९॥
हृदये शिरसि शिखा–कवचेऽक्षित्रयेऽस्त्रतः ।
नमः स्वाहा वषट् हुं वौषट् फडेतान् पदान्न्यसेत् ॥ १०॥
विनियोगः-
ॐ अस्य श्रीनिम्बार्क सर्वाचार्यकवचस्य
श्रीगौरमुख ऋषिः, अनुष्टुप् छन्दः, श्री निम्बार्को देवता,
सुदर्शनो बीजम्, पुराणं शक्तिः, विततं कीलकम्, पवित्रं कवचम्,
चक्रमस्त्रम्, षडक्षरः परमो मन्त्रः, द्व्यनन्तर नराकारमिति ध्यानम्,
सर्वाचार्यप्रीत्यर्थे जपे विनियोगः ।
ऋष्यादि न्यासाः-
श्री गौरमुखाय ऋषये नमः शिरसिः ।
अनुष्टुप् छन्दसे नमो मुखे ।
श्रीनिम्बार्काय देवाय नमो हृदि ।
सुदर्शनाय बीजाय नमो गुह्ये ।
पुराणशक्तये नमः पादयोः ।
वितताय कीलकाय नमः सर्वाङ्गे ।
पवित्राय कवचाय नमः सन्धिषु ।
चक्राय अस्त्राय नमो दिक्षु ।
षडक्षराय परमाय मन्त्राय नमो हृदि ।
द्व्यनन्तरनराय ध्यानाय नमो बाह्याभ्यन्तरयोः ।
श्रीनिम्बार्कसर्वाचार्यप्रीत्यर्थे जपे विनियोगाय नमः कराञ्जलौ ।
करन्यासाः-
नं अङ्गुष्ठाभ्यां नमः ।
मों तर्जनीभ्यां नमः ।
निं मध्यमाभ्यां नमः ।
बां अनामिकाभ्यां नमः ।
र्कां कनिष्ठिकाभ्यां नमः ।
यं करतलकरपृष्ठाभ्यां नमः ।
हृदयादि न्यासाः-
नं हृदयाय नमः ।
मों शिरसे स्वाहा ।
निं शिखायै वषट् ।
बां कवचाय हुम् ।
र्कां नेत्रत्रयाय वौषट् ।
यं अस्त्राय फट् ।
(‘नमो निम्बार्काय’ इति षडक्षर मन्त्रः )
ध्यानम्-
ध्यात्वा कालाङ्ग-सम्पन्नं द्वादशारशिरोऽन्वितम् ।
चातुर्मास्य-वलयं तु षट्कोण-शोभितं तथा ॥ ११॥
अयनद्वय-निर्माण द्वयमन्यन्नराकृतिम् ।
स्वस्तिकासनमध्यस्थमरुणाभं सितांशुकम् ॥ १२॥
सव्यहस्ततले जानुं तत्त्वमुद्रोपशोभितं
आयताक्षं महाभालमूर्ध्वपुण्ड्रसुरोचिषम् ॥ १३॥
तुलसीमालयायुक्तमाचार्य मुख्यमीश्वरम् ।
केशवल्लीसमाविष्टं सम्यक्चूडितमूर्धजम् ॥ १४॥
जपेन्नित्यं भयासन्ने देशे काले रुगागमे ।
निम्बार्कनामनिर्माणमिदं वर्माऽऽशु सिद्धिदम् ॥ १५॥
कवचम्–
सुदर्शनस्तमोध्वंसी वातपत्रं शिरोद्धतम् ।
सुस्थिरं ध्यायते शम्भुः भ्रुवौ मे कालविग्रहः ॥ १६॥
निम्बादित्योऽवतान्नेत्रे राधाकृष्ण उरोजसम् ।
राधा-कृष्ण-रसाभासी कपोलौ मे कवीश्वरः ॥ १७॥
दन्तान् चक्राकृतिः पातु हविर्द्धानश्च जिह्विकाम् ।
ओष्ठं पातु निमानन्दश्चिबुकं चक्रमध्यगः ॥ १८॥
मुखं निम्बरविः पातु नक्तन्यासनभोजकः ।
कण्ठे वैकुण्ठहस्तश्च पातु दुष्टविखण्डनः ॥ १९॥
वक्षस्थलं सदा पातु निम्बो मे भक्तवत्सलः ।
निम्बानन्दो भुजौ पातु तरदद्रिस्वरूपधृक् ॥ २०॥
करावरी सदा पातु चाङ्गुलीर्द्वादशारकः ।
तेजोमयः सदा पातु दरं मे दुर्जरौघपाक् ॥ २१॥
द्वयनान्तर्नराकारो नाभिं मम सदाऽवतु ।
सत्परीक्ष एव वर्तिं यष्टिं मेऽङ्गं सदाऽवतु ॥ २२॥
आशुवेगो भ्रमन्नेमिः पातु मे कटिमण्डले ।
नेमि-निजो जघनं मे पातु ऋषि-मुनीश्वरः ॥ २३॥
जानुनी विष्णुदूतो मे जङ्घे विश्वस्वरूपधृक् ।
चरणौ पातु चक्रं मे व्रजमण्डल-भारभृत् ॥ २४॥
गुल्फौ मे नियमानन्दः पार्ष्णिं चैव श्वलापयेत् । (श्वलापयेत् श्वल आशुगमने ।)
आचार्य प्रपदे पातु विततं पातु भूतले ॥ २५॥
पूर्वस्य दिशि मां रक्षेत् प्रिया श्रीललितासखी ।
पशुहिंसानिवृत्तिर्मामाग्नेय्यां दिशि रक्षतु ॥ २६॥
दक्षिणे चम्पकलता चित्रा नैरृत्यकेऽवतु ।
तापसंस्कारनिर्णेता वारुण्यां दिशि रक्षतु ॥ २७॥
पादाग्रसरिदोघस्तु वायव्यां दिशि रक्षतु ।
गौरमुखमुखावर्तिर्मा मुदङ्ग दिशि रक्षतु ॥ २८॥
ब्रह्मपुत्रजनोद्धर्त्ता ऐशान्यां दिशि रक्षतु ।
रवीन्दुशत्रुसंवासी ह्यूर्ध्वायां दिशि पातु माम् ॥ २९॥
अधस्ताद् दिशि मां पातु शेषपर्यन्तरन्ध्रजित् ।
कालात्मको दिवा पातु नक्तं सूर्यस्वरूपधृक् ॥ ३०॥
प्रभाते त्वरुणः पातु मध्याह्ने पातु चारुणिः ।
सन्ध्यायामारुणिः पातु निशीथे स्वप्रकाशवान् ॥ ३१॥
भक्तिदो हृदयं पातु चतुष्कं चतुरक्रियः ।
बुद्धिं ब्रह्मार्थितः पातु चित्तं विष्णु-प्रयोजितः ॥ ३२॥
अनिरुद्धानुवर्ती मे पातु स्वस्त्ययकं मनः ।
मोह-ग्राह-क्रियः पातु सर्वचित्तेन्द्रियाणि मे ॥ ३३॥
दुर्बुद्धेर्मे सदा पातु दुर्जन-दमनो ध्रुवः ।
तापात्मकः सदा पातु महापातकसंचयात् ॥ ३४॥
कामदेव-महावेगान्नैष्ठिको ब्रह्मचर्यवान् ।
पातु मां सर्वदा धीरः सदाचार-परायणः ॥ ३५॥
सहिष्णुर्मां सदा पातु दृढात् क्रोधौघरंहसः ।
पुरुषार्थदो मां पातु महालोभौघरंहसः ॥ ३६॥
विज्ञानासारवर्षी मां महामोहौघवेगतः ।
रक्षतु मां भयान् नित्यं निर्भयश्चक्रबालधृक् ॥ ३७॥
पाषण्ड-षण्ड-दहनः पातु पाषण्डकर्मणः ।
चरणं मे स्थले पातु कृष्णचरण-संज्ञकः ॥ ३८॥
सलिले मां सदा पातु मज्जज्जनैक-पारदः ।
अग्नेस्तेजस्तेन पातु वायौ खेचरपालकः ॥ ३९॥
आकाशे वेगवान् पातु ग्रहेभ्यः कालविग्रहः ।
अरण्ये मां सदा पातु वृन्दारण्य-निवासकृत् ॥ ४०॥
पर्वते मां सदा पातु गोवर्द्धनतटे स्थितः ।
दुर्गमे संकटे पातु दुर्ग-संकट-भेदकः ॥ ४१॥
साभिलाषः सदा पातु शर्वरीश्वरशीतलः । (साम शिशामयुर्जितः ।)
जयन्तीनन्दनः श्रीमान् विप्राशा-परिपूरकः ॥ ४२॥
प्रसह्ये मां सदा पातु प्रपन्न भयभञ्जनः ।
कृष्णतन्त्रचरः शश्वत् मां सदा पातु सर्वतः ॥ ४३॥
निजनामास्त्रकः पातु सर्वत्र मां हि सर्वगः ।
राधाकृष्ण-प्रिया पातु रङ्गदेवी सखीश्वरी ॥ ४४॥
राधाकृष्णपद-प्राप्तौ विघ्नान्मां विघ्ननाशिनी ।
निम्बादित्य ! महाबाहो ! सर्वपाल ! सुदर्शन ! ॥ ४५॥
आद्याचार्य रङ्गदेवी त्वमेव शरणं मम ।
प्रेमदं भक्तिदं रम्यं भुक्ति-मुक्ति-प्रदं सदा ॥ ४६॥
मालामन्त्रमिदं प्रोक्तं निम्बादित्यस्य वेधसः ।
ॐ निम्बार्क ङेन्तमुच्चार्य विद्महे पदमाचरेत् ॥ ४७॥
आद्याचार्य तुरीयान्तं धीमहीतिपदं ततः ।
तन्नश्चक्र मिति कृत्वा ब्रूयात्प्रचोदयादिति ॥ ४८॥
श्रीनिम्बार्कं गायत्री–
ॐ निम्बार्काय विद्महे आद्याचार्याय धीमहि तन्नश्चक्रं प्रचोदयात् ।
फलस्तुतिः-
इदं चक्राह्वसम्पन्नं निम्बार्क कवचं शुभम् ।
प्रेमभक्तिकरं रम्यं युग्ममन्त्रौघविग्रहम् ॥४९॥
सर्व-विघ्न-हरं शुद्धं बोधदं बुद्धिरक्षकम्।
भुक्ति-मुक्तिकरं दिव्यं धन-धन्य-प्रदं परम् ॥५०॥
ज्ञानदं मानदं श्रेष्ठं महासूत्र-यशस्करम् ।
तुष्टिदं पुष्टिदं रम्यं दुष्टस्य नाशनं ध्रुवम् ॥ ५१॥
अभिलाषभरं तीव्र-क्रोध-मोह-स्मरापहम् ।
दुर्गमे संकटे घोरे राजस्थाने भयावहे ॥ ५२॥
संग्रामेऽस्त्रसमूहाग्रे सिंह-व्याघ्रभये तथा ।
श्मशाने च भयेस्थाने पर्वतेऽग्नौ जले स्थले ॥ ५३॥
चौर-सर्प-भयेऽत्युग्रे भूत-प्रेत-पिशाचगे ।
ब्रह्मराक्षस-वेताल-कूष्माण्डे भैरवे ग्रहे ॥ ५४॥
आसन्ने संपठेन्नित्यं मुच्यते सर्वतो भयात् ।
निम्बार्क-कवचं पद्मं विकटे शत्रु-संकटे ॥ ५५॥
गुरुमभ्यर्च्य मनसा विधिवद्वर्म संपठेत् ।
श्रीनिम्बादित्यभक्ताय स्वैतिह्य-तत्पराय च ॥ ५६॥
गुरुभक्ति-प्रसिद्धयर्थं श्रीयुग्मोपासकाय च ।
पञ्चसंस्कार-युक्ताय विनीताय यशस्विने ॥ ५७॥
इदं रम्यं महाशुद्धं दातव्यं कवचं बुधैः ।
दुर्विनीतायाऽभक्ताय गुरुविमुख-मार्गिणे ॥ ५८॥
सम्प्रदाय-विहीनाय दत्त्वा मृत्युमवाप्नुयात् ।
मन्त्रौघा नैव सिद्धयन्ति निम्बार्क-कवचं बिना ॥ ५९॥
इदं सत्यमिदं सत्यं सत्यं सत्यं वदाम्यहम् ।
निम्बार्क-कवचं पाठ्यं सर्वमन्त्रार्थ-सिद्धये ॥ ६०॥
सर्वसिद्धिमवाप्नोति श्रीनिम्बार्क प्रसादतः ।
जीवन्मुक्तो भवेत् सोऽपि विष्णुरेव न संशयः ॥ ६१॥
इति श्रीगौरमुखाचार्यविनिर्मितं सिद्धिदं श्रीनिम्बार्ककवचं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now