|| दारिद्र्य दहन शिव स्तोत्र ||
विश्वेश्वराय नरकार्णवतारणाय
कर्णामृताय शशिशेखरभूषणाय।
कर्पूरकुन्दधवलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय।
गङ्गाधराय गजराजविमर्दनाय
दारिद्र्यदुःखदहनाय नमः शिवाय।
भक्तिप्रियाय भवरोगभयापहाय
ह्युग्राय दुर्गभवसागरतारणाय।
ज्योतिर्मयाय पुनरुद्भववारणाय
दारिद्र्यदुःखदहनाय नमः शिवाय।
चर्मम्बराय शवभस्मविलेपनाय
भालेक्षणाय मणिकुण्डलमण्डिताय।
मञ्जीरपादयुगलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रयमण्डनाय।
आनन्दभूमिवरदाय तमोहराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
भानुप्रियाय दुरितार्णवतारणाय
कालान्तकाय कमलासनपूजिताय।
नेत्रत्रयाय शुभलक्षणलक्षिताय
दारिद्र्यदुःखदहनाय नमः शिवाय।
रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नगराजनिकेतनाय।
पुण्याय पुण्यचरिताय सुरार्चिताय
दारिद्र्यदुःखदहनाय नमः शिवाय।
मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय।
मातङ्गचर्मवसनाय महेश्वराय
दारिद्र्यदुःखदहनाय नमः शिवाय।
गौरीविलासभुवनाय महोदराय
पञ्चाननाय शरणागतरक्षकाय।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय।
- marathiशिवलीलामृत – अकरावा अध्याय 11
- hindiशिव वर्णमाला स्तोत्र
- sanskritदारिद्र्य दहन शिव स्तोत्रम्
- sanskritउपमन्युकृत शिवस्तोत्रम्
- hindiउमा महेश्वर स्तोत्रम हिन्दी अर्थ सहित
- bengaliদ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম
- kannadaದ್ವಾದಶ ಜ್ಯೋತಿರ್ಲಿಂಗ ಸ್ತೋತ್ರಮ್
- odiaଦ୍ଵାଦଶ ଜ୍ଯୋତିର୍ଲିଂଗ ସ୍ତୋତ୍ରମ୍
- bengaliগিরীশ স্তোত্রম্
- tamilதுவாதச ஜோதிர்லிங்க ஸ்தோத்திரம்
- gujaratiદ્વાદશ જ્યોતિર્લિંગ સ્તોત્રમ્
- sanskritविश्वनाथाष्टकस्तोत्रम्
- teluguశివ పంచాక్షర స్తోతం
- sanskritश्री शिवसहस्रनाम स्तोत्रम्
- malayalamശ്രീ ശിവമാനസപൂജാ സ്തോത്രം
Found a Mistake or Error? Report it Now
