Misc

Dhruva Krutha Bhagavat Stuti in Srimad Bhagavatam

MiscStuti (स्तुति संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Dhruva Krutha Bhagavat Stuti in Srimad Bhagavatam ||

dhruva uvāca |
yō:’ntaḥ praviśya mama vācamimāṁ prasuptāṁ
sañjīvayatyakhilaśaktidharaḥ svadhāmnā |
anyāṁśca hastacaraṇaśravaṇatvagādīn
prāṇānnamō bhagavatē purūṣāya tubhyam || 1 ||

ēkastvamēva bhagavannidamātmaśaktyā
māyākhyayōruguṇayā mahadādyaśēṣam |
sr̥ṣṭvānuviśya puruṣastadasadguṇēṣu
nānēva dāruṣu vibhāvasuvadvibhāsi || 2 ||

tvaddattayā vayunayēdamacaṣṭa viśvaṁ
suptaprabuddha iva nātha bhavatprapannaḥ |
tasyāpavargyaśaraṇaṁ tava pādamūlaṁ
vismaryatē kr̥tavidā kathamārtabandhō || 3 ||

nūnaṁ vimuṣṭamatayastava māyayā tē
yē tvāṁ bhavāpyayavimōkṣaṇamanyahētōḥ |
arcanti kalpakataruṁ kuṇapōpabhōgya-
micchanti yatsparśajaṁ nirayē:’pi nr̥̄ṇām || 4 ||

yā nirvr̥tistanubhr̥tāṁ tava pādapadma-
dhyānādbhavajjanakathāśravaṇēna vā syāt |
sā brahmaṇi svamahimanyapi nātha mā bhūt
kiṁ-tvantakāsilulitātpatatāṁ vimānāt || 5 ||

bhaktiṁ muhuḥ pravahatāṁ tvayi mē prasaṅgō
bhūyādananta mahatāmamalāśayānām |
yēnāñjasōlbaṇamuruvyasanaṁ bhavābdhiṁ
nēṣyē bhavadguṇakathāmr̥tapānamattaḥ || 6 ||

tē na smarantyatitarāṁ priyamīśa martyaṁ
yē cānvadaḥ sutasuhr̥dgr̥havittadārāḥ |
yē tvabjanābha bhavadīyapadāravinda-
saugandhyalubdhahr̥dayēṣu kr̥taprasaṅgāḥ || 7 ||

tiryaṅnagadvijasarīsr̥padēvadaitya-
martyādibhiḥ paricitaṁ sadasadviśēṣam |
rūpaṁ sthaviṣṭhamaja tē mahadādyanēkaṁ
nātaḥ paraṁ parama vēdmi na yatra vādaḥ || 8 ||

kalpānta ētadakhilaṁ jaṭharēṇa gr̥hṇan
śētē pumān svadr̥ganantasakhastadaṅkē |
yannābhisindhuruhakāñcanalōkapadma-
garbhē dyumān bhagavatē praṇatō:’smi tasmai || 9 ||

tvaṁ nityamuktapariśuddhavibuddha ātmā
kūṭastha ādipuruṣō bhagavāṁstryadhīśaḥ |
yadbuddhyavasthitimakhaṇḍitayā svadr̥ṣṭyā
draṣṭā sthitāvadhimakhō vyatirikta āssē || 10 ||

yasmin viruddhagatayō hyaniśaṁ patanti
vidyādayō vividhaśaktaya ānupūrvyāt |
tadbrahma viśvabhavamēkamanantamādya-
mānandamātramavikāramahaṁ prapadyē || 11 ||

satyāśiṣō hi bhagavaṁstava pādapadma-
māśīstathānubhajataḥ puruṣārthamūrtēḥ |
apyēvamārya bhagavān paripāti dīnān
vāśrēva vatsakamanugrahakātarō:’smān || 12 ||

iti śrīmadbhāgavatamahāpurāṇē caturthaḥ skandhē navamō:’dhyāyē dhruva kr̥ta bhagavatstutiḥ ||

Found a Mistake or Error? Report it Now

Dhruva Krutha Bhagavat Stuti in Srimad Bhagavatam PDF

Download Dhruva Krutha Bhagavat Stuti in Srimad Bhagavatam PDF

Dhruva Krutha Bhagavat Stuti in Srimad Bhagavatam PDF

Leave a Comment

Join WhatsApp Channel Download App