Download HinduNidhi App
Durga Ji

दुर्गा नमस्कार स्तोत्र

Durga Namaskara Stotram Hindi

Durga JiStotram (स्तोत्र निधि)हिन्दी
Share This

|| दुर्गा नमस्कार स्तोत्र ||

नमस्ते हे स्वस्तिप्रदवरदहस्ते सुहसिते
महासिंहासीने दरदुरितसंहारणरते ।
सुमार्गे मां दुर्गे जननि तव भर्गान्वितकृपा
दहन्ती दुश्चिन्तां दिशतु विलसन्ती प्रतिदिशम् ॥

अनन्या गौरी त्वं हिमगिरि-सुकन्या सुमहिता
पराम्बा हेरम्बाकलितमुखबिम्बा मधुमती ।
स्वभावैर्भव्या त्वं मुनिमनुजसेव्या जनहिता
ममान्तःसन्तापं हृदयगतपापं हर शिवे ॥

अपर्णा त्वं स्वर्णाधिकमधुरवर्णा सुनयना
सुहास्या सल्लास्या भुवनसमुपास्या सुलपना ।
जगद्धात्री पात्री प्रगतिशुभदात्री भगवती
प्रदेहि त्वं हार्दं परमसमुदारं प्रियकरम् ॥

धरा दुष्टैर्भ्रष्टैः परधनसुपुष्टैः कवलिता
दुराचारद्वारा खिलखलबलोद्वेगदलिता ।
महाकाली त्वं वै कलुषकषणानां प्रशमनी
महेशानी हन्त्री महिषदनुजानां विजयिनी ॥

इदानीं मेदिन्या हृदयमतिदीनं प्रतिदिनं
विपद्ग्रस्तं त्रस्तं निगदति समस्तं जनपदम् ।
महाशङ्कातङ्कैर्व्यथितपृथिवीयं प्रमथिता
नराणामार्त्तिं ते हरतु रणमूर्त्तिः शरणदा ॥

समग्रे संसारे प्रसरतु तवोग्रं गुरुतरं
स्वरूपं संहर्त्तुं दनुजकुलजातं कलिमलम् ।
पुनः सौम्या रम्या निहितममतास्नेहसुतनु-
र्मनोव्योम्नि व्याप्ता जनयतु जनानां हृदि मुदम् ॥

अनिन्द्या त्वं वन्द्या जगदुरसि वृन्दारकगणैः
प्रशान्ते मे स्वान्ते विकशतु नितान्तं तव कथा ।
दयादृष्टिर्देया सकलमनसां शोकहरणी
सदुक्त्या मे भक्त्या तव चरणपद्मे प्रणतयः ॥

भवेद् गुर्वी चार्वी चिरदिवसमुर्वी गतभया
सदन्ना सम्पन्ना सरससरणी ते करुणया ।
समुत्साहं हासं प्रियदशहरापर्वसहितं
सपर्या ते पर्यावरणकृतकार्या वितनुताम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download दुर्गा नमस्कार स्तोत्र PDF

दुर्गा नमस्कार स्तोत्र PDF

Leave a Comment