|| दुर्गा नमस्कार स्तोत्र ||
नमस्ते हे स्वस्तिप्रदवरदहस्ते सुहसिते
महासिंहासीने दरदुरितसंहारणरते ।
सुमार्गे मां दुर्गे जननि तव भर्गान्वितकृपा
दहन्ती दुश्चिन्तां दिशतु विलसन्ती प्रतिदिशम् ॥
अनन्या गौरी त्वं हिमगिरि-सुकन्या सुमहिता
पराम्बा हेरम्बाकलितमुखबिम्बा मधुमती ।
स्वभावैर्भव्या त्वं मुनिमनुजसेव्या जनहिता
ममान्तःसन्तापं हृदयगतपापं हर शिवे ॥
अपर्णा त्वं स्वर्णाधिकमधुरवर्णा सुनयना
सुहास्या सल्लास्या भुवनसमुपास्या सुलपना ।
जगद्धात्री पात्री प्रगतिशुभदात्री भगवती
प्रदेहि त्वं हार्दं परमसमुदारं प्रियकरम् ॥
धरा दुष्टैर्भ्रष्टैः परधनसुपुष्टैः कवलिता
दुराचारद्वारा खिलखलबलोद्वेगदलिता ।
महाकाली त्वं वै कलुषकषणानां प्रशमनी
महेशानी हन्त्री महिषदनुजानां विजयिनी ॥
इदानीं मेदिन्या हृदयमतिदीनं प्रतिदिनं
विपद्ग्रस्तं त्रस्तं निगदति समस्तं जनपदम् ।
महाशङ्कातङ्कैर्व्यथितपृथिवीयं प्रमथिता
नराणामार्त्तिं ते हरतु रणमूर्त्तिः शरणदा ॥
समग्रे संसारे प्रसरतु तवोग्रं गुरुतरं
स्वरूपं संहर्त्तुं दनुजकुलजातं कलिमलम् ।
पुनः सौम्या रम्या निहितममतास्नेहसुतनु-
र्मनोव्योम्नि व्याप्ता जनयतु जनानां हृदि मुदम् ॥
अनिन्द्या त्वं वन्द्या जगदुरसि वृन्दारकगणैः
प्रशान्ते मे स्वान्ते विकशतु नितान्तं तव कथा ।
दयादृष्टिर्देया सकलमनसां शोकहरणी
सदुक्त्या मे भक्त्या तव चरणपद्मे प्रणतयः ॥
भवेद् गुर्वी चार्वी चिरदिवसमुर्वी गतभया
सदन्ना सम्पन्ना सरससरणी ते करुणया ।
समुत्साहं हासं प्रियदशहरापर्वसहितं
सपर्या ते पर्यावरणकृतकार्या वितनुताम् ॥
- teluguశ్రీ దుర్గా ఆపదుద్ధారక స్తోత్రం
- teluguశ్రీ దుర్గా స్తోత్రం అర్జున కృతం
- teluguనవ దుర్గా స్తోత్రం
- tamilதுர்கா மானஸ் பூஜை ஸ்தோத்திரம்
- kannadaದುರ್ಗಾ ಮಾನಸ ಪೂಜಾ ಸ್ತೋತ್ರಮ್
- teluguDurga Manas Puja Stotram Telugu
- hindiनवदुर्गा स्तोत्रम्
- hindiदुर्गा पुष्पाञ्जलि स्तोत्र
- hindiनव दुर्गा स्तोत्र
- hindiदुर्गा पंचरत्न स्तोत्र
- englishApadunmulan Durga Stotram
- gujaratiશ્રીદુર્ગામાનસ પૂજા સ્તોત્રમ
- sanskritश्री विन्ध्यवासिनी स्तोत्रम्
- sanskritश्रीशान्तादुर्गास्तोत्रम्
- sanskritश्रीशान्तादुर्गादेविप्रणतिस्तोत्रम्
Found a Mistake or Error? Report it Now
