Download HinduNidhi App
Share This

|| Hanuman kavachm ||

asya śrī hanumat kavachastōtramahāmantrasya vasiṣṭha ṛṣiḥ anuṣṭup Chandaḥ śrī hanumān dēvatā mārutātmaja iti bījaṃ añjanāsūnuriti śaktiḥ vāyuputra iti kīlakaṃ hanumatprasāda siddhyarthē japē viniyōgaḥ ॥

ullaṅghya sindhōssalilaṃ salīlaṃ
yaśśōkavahniṃ janakātmajāyāḥ ।
ādāya tēnaiva dadāha laṅkāṃ
namāmi taṃ prāñjalirāñjanēyam ॥ 1

manōjavaṃ mārutatulyavēgaṃ
jitēndriyaṃ buddhimatāṃ variṣṭham ।
vātātmajaṃ vānarayūthamukhyaṃ
śrīrāmadūtaṃ śirasā namāmi ॥ 2

udyadādityasaṅkāśaṃ udārabhujavikramam ।
kandarpakōṭilāvaṇyaṃ sarvavidyāviśāradam ॥ 3

śrīrāmahṛdayānandaṃ bhaktakalpamahīruham ।
abhayaṃ varadaṃ dōrbhyāṃ kalayē mārutātmajam ॥ 4

śrīrāma rāma rāmēti ramē rāmē manōramē ।
sahasranāma tattulyaṃ rāmanāma varānanē ॥ 5

pādau vāyusutaḥ pātu rāmadūtastadaṅguḻīḥ ।
gulphau harīśvaraḥ pātu jaṅghē chārṇavalaṅghanaḥ ॥ 6

jānunī mārutiḥ pātu ūrū pātvasurāntakaḥ ।
guhyaṃ vajratanuḥ pātu jaghanaṃ tu jagaddhitaḥ ॥ 7

āñjanēyaḥ kaṭiṃ pātu nābhiṃ saumitrijīvanaḥ ।
udaraṃ pātu hṛdgēhī hṛdayaṃ cha mahābalaḥ ॥ 8

vakṣō vālāyudhaḥ pātu stanau chā’mitavikramaḥ ।
pārśvau jitēndriyaḥ pātu bāhū sugrīvamantrakṛt ॥ 9

karāvakṣa jayī pātu hanumāṃścha tadaṅguḻīḥ ।
pṛṣṭhaṃ bhaviṣyadrbahmā cha skandhau mati matāṃ varaḥ ॥ 10

kaṇṭhaṃ pātu kapiśrēṣṭhō mukhaṃ rāvaṇadarpahā ।
vaktraṃ cha vaktṛpravaṇō nētrē dēvagaṇastutaḥ ॥ 11

brahmāstrasanmānakarō bhruvau mē pātu sarvadā ।
kāmarūpaḥ kapōlē mē phālaṃ vajranakhō’vatu ॥ 12

śirō mē pātu satataṃ jānakīśōkanāśanaḥ ।
śrīrāmabhaktapravaraḥ pātu sarvakaḻēbaram ॥ 13

māmahni pātu sarvajñaḥ pātu rātrau mahāyaśāḥ ।
vivasvadantēvāsī cha sandhyayōḥ pātu sarvadā ॥ 14

brahmādidēvatādattavaraḥ pātu nirantaram ।
ya idaṃ kavachaṃ nityaṃ paṭhēchcha śṛṇuyānnaraḥ ॥ 15

dīrghamāyuravāpnōti balaṃ dṛṣṭiṃ cha vindati ।
pādākrāntā bhaviṣyanti paṭhatastasya śatravaḥ ।
sthirāṃ sukīrtimārōgyaṃ labhatē śāśvataṃ sukham ॥ 16

iti nigaditavākyavṛtta tubhyaṃ
sakalamapi svayamāñjanēya vṛttam ।
api nijajanarakṣaṇaikadīkṣō
vaśaga tadīya mahāmanuprabhāvaḥ ॥ 17

iti śrī hanumat kavacham ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Leave a Comment