श्री सूर्य कवचम् – ३ (जगद्विलक्षणम्) PDF

Download PDF of Jagad Vilakshana Surya Kavacham Sanskrit

MiscKavach (कवच संग्रह)संस्कृत

|| श्री सूर्य कवचम् – ३ (जगद्विलक्षणम्) || बृहस्पतिरुवाच । इन्द्र शृणु प्रवक्ष्यामि कवचं परमाद्भुतम् । यद्धृत्वा मुनयः पूता जीवन्मुक्ताश्च भारते ॥ १ ॥ कवचं बिभ्रतो व्याधिर्न भियाऽऽयाति सन्निधिम् । यथा दृष्ट्वा वैनतेयं पलायन्ते भुजङ्गमाः ॥ २ ॥ शुद्धाय गुरुभक्ताय स्वशिष्याय प्रकाशयेत् । खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ ३ ॥ जगद्विलक्षणस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च...

READ WITHOUT DOWNLOAD
श्री सूर्य कवचम् – ३ (जगद्विलक्षणम्)
Share This
Download this PDF