|| हरिप्रोक्तं कामाख्याकवचम् ||
ॐ श्रीकामाख्याकवचस्यर्षिर्बृहस्पतिः स्मृतः ॥ ४५॥
देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते ।
विनियोगः सर्वसिद्धौ तं च शृण्वन्तु देवताः ॥ ४६॥
शिरः कामेश्वरी देवी कामाख्या चक्षुषी मम ।
शारदा कर्णयुगलं त्रिपुरा वदनं तथा ॥ ४७॥
कण्ठे पातु महामाया हृदि कामेश्वरी पुनः ।
कामाख्या जठरे पातु शारदा मां तु नाभितः ॥ ४८॥
त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने ।
गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् ॥ ४९॥
जानुनो शारदा पातु त्रिपुरा पातु जङ्घयोः ।
महामाया पादयुगे नित्यं रक्षतु कामदा ॥ ५०॥
केशे कोटेश्वरी पातु नासायां पातु दीर्घिका ।
भैरवी दन्तसङ्घाते मातङ्ग्यवतु चाङ्गयोः ॥ ५१॥
बाह्वोर्मां ललिता पातु पाण्योस्तु वनवासिनी ।
विन्ध्यवासिन्यङ्गुलिषु श्रीकामा नखकोटिषु ॥ ५२॥
रोमकूपेषु सर्वेषु गुप्तकमा सदावतु ।
पादाङ्गुलीः पार्ष्णिभागे पातु मां भुवनेश्वरी ॥ ५३॥
जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु ।
लः पातु चान्तरे वक्ष हः पातु जठरान्तरे ॥ ५४॥
सामीन्दुः पातु मां वस्ताविन्दुबिन्द्वन्तरेऽवतु ।
अकारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा ॥ ५५॥
लकारः सर्वनाडीषु ईकारः सर्वसन्धिषु ।
चन्द्रः स्नायुषु मां पातु विन्दुमज्जासु सन्ततम् ॥ ५६॥
पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैरृते तथा ।
वारुण्यां चैव वायव्यां कौबेरे हरमन्दिरे ॥ ५७॥
अकाराद्यास्तु वैष्णव्या अष्टौ वर्णास्तु मन्त्रगाः ।
पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये ॥ ५८॥
ऊर्ध्वाधः पातु सततं मां तु सेतुद्वयं सदा ।
नवाक्षराणि मन्त्रेषु शारदामन्त्रगोचरे ॥ ५९॥
नवस्वरं तु मां नित्यं नासादिषु समन्ततः ।
वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् ॥ ६०॥
नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च ।
तत्सेतू सततं पातां क्रव्याद्भ्योमान्निवारकौ ॥ ६१॥
नमः कामेश्वरीं देवीं महामायां जगन्मयीम् ।
या भूत्वा प्रकृतिर्नित्यं तनोति जगदाद्यताम् ॥ ६२॥
कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां-
श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कुमापीतवर्णाम् ।
ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्या-
मग्नौ बिन्द्वन्तमन्त्रप्रियतमविषयां नौमि सिद्ध्यै रतिस्थाम् ॥ ६३॥
मध्ये मध्यस्य भागे सततविनमिता भावहावावलीया-
लीला लोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा ।
विद्याविद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या
नित्यं पातात् पवित्रप्रणववरकरा कामपूर्वैश्वरी नः ॥ ६४॥
इति हरकवचं तनुस्थितं शमयति वै शमनं तथा यदि ।
इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥ ६५॥
इत्ययं कवचं यस्तु कामाख्यायाः पठेद्बुधः ।
सकृत् तं तु महादेवी त्वनुव्रजति नित्यदा ॥ ६६॥
नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा ।
नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥ ६७॥
दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः ।
आवर्तयञ्छतं देवी-मन्दिरे मोदते परे ॥ ६८॥
यथा तथा भवेद्बद्धः सङ्ग्रामेऽन्यत्र वा बुधः ।
तत् क्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु ॥ ६९॥
इति कालिकापुराणे द्विसप्ततितमाध्यायान्तर्गतं
हरिप्रोक्तं कामाख्याकवचं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now