Misc

नरसिंह पंचरत्न स्तोत्र

Narasimha Pancharatna Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नरसिंह पंचरत्न स्तोत्र ||

भवनाशनैकसमुद्यमं करुणाकरं सुगुणालयं
निजभक्ततारणरक्षणाय हिरण्यकश्यपुघातिनम्।

भवमोहदारणकामनाशनदुःखवारणहेतुकं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।

गुरुसार्वभौममर्घातकं मुनिसंस्तुतं सुरसेवितम्
अतिशान्तिवारिधिमप्रमेयमनामयं श्रितरक्षणम्।

भवमोक्षदं बहुशोभनं मुखपङ्कजं निजशान्तिदं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।

निजरूपकं विततं शिवं सुविदर्शनायहितत्क्षणम्
अतिभक्तवत्सलरूपिणं किल दारुतः सुसमागतम्।

अविनाशिनं निजतेजसं शुभकारकं बलरूपिणं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।

अविकारिणं मधुभाषिणं भवतापहारणकोविदं
सुजनैः सुकामितदायिनं निजभक्तहृत्सुविराजितम्।

अतिवीरधीरपराक्रमोत्कटरूपिणं परमेश्वरं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।

जगतोऽस्य कारणमेव सच्चिदनन्तसौख्यमखण्डितं
सुविधायिमङ्गलविग्रहं तमसः परं सुमहोज्वलम्।

निजरूपमित्यतिसुन्दरं खलुसंविभाव्य हृदिस्थितं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।

पञ्चरत्नात्मकं स्तोत्रं श्रीनृसिंहस्य पावनम्।
ये पठन्ति मुदा‌ भक्त्या जीवन्मुक्ता भवन्ति ते।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
नरसिंह पंचरत्न स्तोत्र PDF

Download नरसिंह पंचरत्न स्तोत्र PDF

नरसिंह पंचरत्न स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App